________________
सटीकः। स्तबकः।
शास्त्रवार्वा- एकनैकस्यैव ग्रहात् ॥ ९६ ॥ समुच्चयः। एतत् परिजिहीर्षनाह॥१५॥
तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः । कदाचिदपि युक्तो यदतः कथमबाधकम् ? ॥१७॥
___ तयोः-हेतु-फलयोः, तथाग्रहः- तज्जननस्वभावत्वादिना ग्रहः, इतरेतरग्रहणात्मकः- घटकग्रहसापेक्षग्रहरूपः, धर्मिमात्रग्रहात् ER कदाचिदपि युक्तः, अतः कथमबाधकं प्रागुक्तम् । न हि स्खलक्षणाध्यक्षं वस्य याथात्म्ये प्रमाणम् , क्षणिकत्व-स्वर्गप्रापणशक्त्यादा| चपि तथास्वप्रसङ्गात , “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इत्यस्य ध्याघातापत्तेश्च ।। ९७ ॥
. न च हेतु-फलमात्रस्वरूपग्रहाद् हेतु-फलभावविकल्प इति सांप्रतम् , अतिप्रसङ्गात् , इत्याहतथाग्रहे च सर्वत्राविनाभावग्रहं विना। न धूमादिग्रहादेव ह्यनलादिगतिः कथम् ?॥९८॥ .. सर्वत्र तथाग्रहे च सर्वत्र धर्मिमात्रग्रहात् तत्स्वभावत्वविकल्पने च, अविनाभावस्य ग्रहो यस्मादित्यविनाभावग्रहःसहचारादिज्ञानं तद् विना, धृमादिग्रहादेव- धूमादिस्वरूपमात्रग्रहादग्न्यादिव्याप्तिविकल्पनादेव, हि- निश्चितम् , अनलादिगतिः-- अग्न्यायनुमानम् , कथं न भवेत् ? । भवेदेवाभ्यास-पाटवादिना कचिदिति चेत् । अगृहीतसहचारस्य नालिकेरद्वीपवासिनोऽपि धूमदर्शनमात्रादग्निव्याप्तिविकल्पादग्न्यनुपानं किं न स्यात् ॥९८॥
१ यत्रैव- विषये । २ कल्पनाम् । ३ अस्य- प्रत्यक्षस्य ।
॥१५॥
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org