________________
... अत्राह
उभयोर्ग्रहणाभावे न तथाभावकल्पनम् । तयोाय्यं न चैकेन द्वयोर्ग्रहणमस्ति वः॥९४॥
उभयोः- हेतु-फलयोः, ग्रहणाभावे न तथाभावकल्पनं- तज्जननस्वभावादिकल्पनम् , तयोः- हेतु-फलयोः, न्याय्यम् , IP उभयपटितत्वात् तस्य । न चैकेन ग्राहकेण, योभित्रकालयोः, ग्रहणमस्ति, वा-युष्माकम् ॥ ९४ ॥
एतदेव दर्शयतिएकमर्थ विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥९॥
यथा विज्ञानद्वयं भिन्नकालं क्षणिकत्वादेकमर्थं न विजानाति, तथा विज्ञानमेकमर्थद्वयं भिन्नकालं क्षणिकत्वादेव न विजानाति 'नाननुकृतान्वय-व्यतिरेक कारणं, नाकारणं विषयः' इति हि सौगतानां मतम् । न च ज्ञानद्वय एकस्यार्थस्येव, ज्ञानेऽर्थद्यस्यापि हेतुत्वम् , इति नैकेनोभयग्रहणमिति भावः ॥९५ ।।
पराभिप्रायमाहवस्तुस्थित्या तयोस्तत्त्व एकेनापि तथाग्रहात्। नो बाधकं न चैकेन द्वयोर्ग्रहणमस्त्यदः॥१६॥
वस्तुस्थित्या, पौर्वापर्यभावेन तयोः- हेतु-फलयोः, तच्चे- तजननादिस्वभावत्वे, एकेनापि-धर्मिग्राहकेण, तथाग्रहात्- तदभिन्नतद्धर्मप्रकारकग्रहात , नो बाधकं प्रागुक्तम् । न चादः-एतत् , एकेन द्वयोर्ग्रहणमस्ति, धर्म-धर्मिणोरनर्थान्तरत्वात् ,
For Private Personal Use Only
www.jainelibrary.org
Jain Education Interminal