SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः ॥१५०॥ सटीकः । स्तबकः। ॥४॥ अथ नेयं वासना वासकसंसर्गरूपा, किन्तु मृगमदक्षणपरम्परावत् स्खहेतुप्रसूततत्तत्क्षणपरम्परारूपैव, इत्यभिप्राय- माकलय्याभ्युपगतमप्यसंगतत्वात् परित्यजन्नाहवास्यवासकभावश्च न हेतुफलभावतः।तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः॥९॥ वास्यवासकभावश्चायं भवत्कल्पितो न हेतुफलभावतः सकाशात् तत्त्वतोऽन्य:- किन्तु स एव । स च न्यायातसत्तात् , अयुक्तो निदर्शितः ।। ९२ ॥ परः सिंहावलोकितेन स्वाभिमायमाहतत्तज्जननस्वभावं जन्यभावं तथा परम्। अतः स्वभावनियमान्नायुक्तः स कदाचन ॥९॥ तत्- कारणं मृदादि, तज्जननखभावं- घटादिजननस्वभावम् , तथा, परं- घटादि, जन्यभावं- मृदादिजन्यस्वभावम् । अतः खभावनियमाद् हेतु-फलयोः, सः- हेतु-फलभावः, न कदाचनाऽयुक्तः, अन्त्यावस्थायां सर्वेषां प्रत्येकमभिमतकार्योत्पादकत्वात् , अन्यसंनिधेस्तु खहेतुपत्ययसामर्थ्य निमित्तत्वेनोपालम्भानहत्वात् । न च भिन्नकार्योत्पत्तिः, सर्वेषां तस्यैव जनने सामर्थ्यात् । अथवा, मृदादिक्षण एव शक्तिरूपा घटादिहेतुता वास्तवी, अन्यत्र तु पौर्वापर्यनियममात्रम्, इति न विभागा- भावादिदोष इति ॥ ९३ ॥ ॥१५०॥ For Private Personal Use Only Jan Education Interational www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy