________________
शास्त्रवार्तासमुच्चयः। ॥१४९॥
सटीकः। स्तबकः। ॥४॥
प्रबल
नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन्मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् ॥ ८७॥
हि च-पुनः, इह- क्षणिकत्वपक्षे, सत्यप्यस्मिन्- हेतु-हेतुमद्भावे पूर्वोत्तरक्षणरूपकर्तृ-भोक्त्रोः , मिथ:- परस्परम् , अन्वयाभावेनाऽत्यन्तभेदात् , स्वकृतवेदनम् - स्वार्जितहिता-अहितकर्म-फलानुभवः, कुतः ? इति चिन्त्यताम्- माध्यस्थ्यमवलम्ब्य विमृश्यताम् ।। ८७ ।।
पर आहवास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात्। असंभवः कथं न्वस्य, विकल्पानुपपत्तितः॥८॥
वास्यवासकभावात् स्वकृतवेदनं युज्यते, 'स्ववासककृतं स्खेन भुज्यते' इति नियमात , स्ववासककृते स्वकृतत्वव्यवहाराच । अत्रोत्तरम् - इति चेत् । नैतदेवम् , तस्यापि- वास्यवासकभावस्यापि, असंभवात् । पर आह- 'नु' इति वितर्के, कथमस्य-वास्यवासकभावस्य, असंभवः । अत्रोत्तरम्-विकल्पानुपपत्तितः- विकल्प्यमानस्य सतस्तत्त्वनीत्याऽघटमानत्वात् ।। ८८ ॥
तथाहि ----
इन
॥१४९॥
Jan Education Intema
For Private
Personel Use Only