SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दापामासाटमवार कग्रह-विनिमोंकाभ्यामविनिगमात् , विशिष्य हेतुताग्रहे चापायाभावादिति । अन्यत्र विस्तरः ॥ ८४ ॥ दोषान्तरमाहविभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चद्भेदो न युज्यते ८५ . विभिन्नकार्यजननस्वभावाश्चक्षुरादयः कारणविशेषा यदीष्यन्ते, तदा तज्जन्ये ज्ञानेऽपि भेदः स्यात् । न चेद् भिन्नकार्यजननस्वभावत्वं, तदा रूप-बुद्धयादेरपि भेदो न युज्यते । प्रत्येक विभिन्न कार्यजननस्वभावत्वादयमदोष इति चेत् । न, तथाप्येकत्र कार्ये प्रत्येक विभेदापत्तेः ।। ८५॥ प्रस्तुतपक्षमुपसंहरतिसामाग्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतु-हेतुमद्भावस्तदेषाऽप्युक्तिमात्रकम् ॥८६॥ एवम्- उक्तयुक्त्या, सामग्यपेक्षयापि, यद्- यस्मात् कारणात् , सर्वथा हेतु-हेतुमद्भावो नोपपद्यते; तत्- तस्मात् , एषा-सामग्यपि, उक्तिमात्रक-प्रकृतपक्षासाधिका ॥८६॥ अभ्युपगम्यापि हेतु-हेतुमद्भावं दोषमाह१ ख. ग. घ. च. 'कं भे। మ్యాంగం Jan Education internal For Private Personel Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy