SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ स्तवकः। शास्त्रवातो. धात् , कल्पनायां विषयसत्त्वस्यानियामकत्वादिति भावः ।। ८२ ॥ सटीकः। समुच्चयः अत्राह॥१४८|| अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते, तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ ॥४॥ ___ अगन्धजननव्यावृत्त्या, अयं- रूपक्षणः, व्यवहारार्थमेव कस्माद् न गन्धकदुच्यते । अगन्धजननव्यावृत्यभावाच्चद् यदि नोच्यते, तदाऽन्यस्याः- अबुद्धिजनकन्यावृत्तेः, भावः- पारमार्थिकसत्त्वं, प्रसज्यते ॥ ८३ ।। ततः किम् ? इत्याहएवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः॥ ८॥ स एवम्- उक्तमकारेण, व्यावृत्तिभेदेऽपि- विभिन्नकारणतावच्छेदके भेदविशेषेऽप्यङ्गीक्रियमाणे, तस्य- वस्तुनः, बलादनेकस्वभावताऽऽपद्यते । सा चाऽभ्युपगमक्षतेः-प्रतिज्ञातविरोधात् , अयुक्ता। अथ 'आरोपे सति' इत्यादिन्यायेन रूपक्षणस्यागन्धजनकत्वव्यावस्या गन्धजनकत्वाकल्पनायामप्यबुद्धिजनकव्यावृत्त्यादिना बुद्धयादिजनकत्वकल्पनाद्न दोष इति चेत् ।। न,रूपत्वादिनाऽन्वय-व्यतिरेकग्रहेण रूपत्वादिनैव रूपादेर्बुदयादिहेतुत्वौचित्यात् , इतरव्यावृत्तेर्दुहत्वाद् , कल्पनातः कारणतावच्छेदकत्वांश इव कारणतांशेऽप्यनाश्वासात् , स्खलक्षणासंस्पर्शेऽपि कल्पनाप्रसरात् , व्यावृत्तिभेदस्यापि स्खलक्षणसंस्पर्श च | व्यावृत्तिभेदानुगतनानाक्षणवृत्तित्वस्यापि स्खलक्षणसंस्पर्शप्रसङ्गात् , व्यावृत्तिभेदेन कारणक्षणानां कार्यक्षणानां चानुगमे एक- ॥१४८॥ Jain Education in For Private 3 Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy