SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ नात, एकत्वाभ्युपगमे जनकत्वा-ऽजनकत्वाभ्यामप्यक्षणिकस्य तत एव तथात्वाभ्युपगमे बाधकाभावात् । अथ न स्वभावभेदाद् भावभेदः, अपितु विरुद्धस्वभावभेदात् , तत्कार्यजनकत्वा-जनकत्वे चाक्षणिकस्य विरुद्धौ स्वभावौ, उपादानत्व-सहकारित्वशक्त्योश्च न विरोध इति न दोष इति चेत् । न, तथाप्यनेकशक्तितादात्म्यानुविद्धकरूपक्षणाद्यभ्युपगमेऽनेकान्तप्रसङ्गात् । शक्तीनां शक्तिमतोऽभेद एवेत्यभ्युपगमे च 'इदमुपादानम् , इदं च सहकारिकारणम्' इत्यादिविभागाभावप्रसङ्गात् ।। ८० ॥ कल्पनयाऽयं विभागो भविष्यतीति पराभिमायमाशङ्कय परिहरन्नाहअबुद्धिजनकव्यावृत्त्या चेद् बुद्धिप्रसाधकः। रूपक्षणो ह्यबुद्धित्वात्कथं रूपस्य साधकः?॥८॥ अबुद्धिजनकव्यावृत्त्या- 'अबुद्धिजनकेभ्यो व्यावृत्तः' इति कृत्वा, चेत्- यदि, वुद्धिप्रसाधकः- बुद्ध्युपधायकः, रूपक्षणो विकल्प्यते; तदा हि- निश्चितम् , अबुद्धित्वात्- बुद्धिभिन्नत्वात् , कथं स रूपस्य साधकः ? । न ह्यबुद्धिजनकव्यावृत्तमबुद्धिजनकं भवतीति ।। ८१॥ पर आहस हि व्यावृत्तिभेदेन रूपादिजनको ननु। उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः॥८२॥ स हि- रूपक्षणः, 'ननु' इति निश्चये, तत्त्वतः- परमार्थतः, एकरूपोऽपि- एकस्वभावोऽपि, व्यवहारार्थ, व्यावृत्तिभेदेन- अरूपजनकादिव्यावृत्तिविशेषेण, रूपादिजनक उच्यते, विरुद्धरूपस्यैकत्राभावेऽपि विभिन्न रूपेण कल्पनाया अपतिरो Jain Education interwa For Private Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy