________________
सटीकः।
शाखवार्ता- समुच्चयः ॥१४७॥
च सहकारित्वेन कारणताघटितेनावान्तरसामग्रीभेदेन, युक्त्या विचार्यमाणा, इह- प्रस्तुनविचारे, तदनेकत्वकल्पनासामग्यनेकत्वकल्पना, संगता- युक्ता ॥ ७८ ।।
तथाहिरूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ?॥७९॥ ___रूपं येन स्वभावेन रूपोपादान कारणं, तेनैव स्वभावेन ज्ञाने निमित्तकारणं, अन्येन वा स्वभावेन भवेत् ? इति पक्षद्वयम् ।। ७९ ॥
आधे आहयदि तेनैव, विज्ञानं बोधरूपं न युज्यते। अथान्येन, बलाद् रूपं द्विस्वभावं प्रसज्यते॥८॥
यदि तेनैव- रूपोपादानखभावेनैव ज्ञानजननस्वभावं रूपं, तदा विज्ञानं बोधरूपं न युज्यते, कार्ये सकलस्वगतविशेषाधायकत्वं युपादानत्वम् , तत्स्वभावत्वं च रूपादेयदि ज्ञानेऽपि जननीये, तदा तद्रूपादिस्वरूपतामास्कन्देद् बोधरूपता जह्यादिति भावः । द्वितीये आह- अथान्येन- उपादेयजननस्वभावभिन्नस्वभावेन रूपं बोधजनक, तदा बलात्त्वदिच्छाननुरोधात् , द्विस्वभावं रूपं प्रसज्यते । अनिष्टं चैतद् भवतः, उपादान-सहकारिशक्तिभेदेऽपि स्वसंविद्येकत्वेनावभास
। भवतः- तथागततनयस्य ।
|१४७॥
FRElwww.jainelibrary.org
Jain Education
For Private Personal Use Only
on