SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ क्त्वादीनां चैक एवायम् , तदभिप्रायेणैव समवायैकत्ववादः, युक्तं चैतत् , इत्थमेव चक्षुःसंयुक्तघटादिसमवायात् पटत्वादेः प्रत्यक्षानापत्तेः' इति वदन्ति । तदपि न, गुणत्वावच्छेदेन गुणिस्वरूपसंवन्धत्वकल्पनादतिरिक्तसंबन्धकल्पनानौचित्यात् , 'जले स्नेहस्य समवायः, न गन्धस्य' इति प्रतीतिवद् 'घट-रूपयोः संबन्ध एव न घट-रसयोः संबन्धः' इति प्रतीतेरपि सवात् , अतिरिक्तसमवायाननुभवात् , अपृथग्भावस्यैव समवायपदार्थत्वात् । यदि पुनरेवमप्यनुगतसंबन्धधीनिर्वाहायाप्रामाणिकसमवायाभ्युपगमो न त्यज्यते, तदा लाघवादभावादिसाधारणं वैशिष्टयमेव किमिति नाभ्युपैषि ? । न चैवं पटवति भूतले पटाभावधीप्रसङ्गः, तदानीं तदधिकरणतास्वाभाव्याभावस्य वक्तुमशक्यत्वात् , स्वभावस्य यावद्द्व्यभावित्वात् , रक्ततादशायां घटे श्यामाधिकरणताखाभाब्येऽपि श्यामाभावेन तदंशे लौकिकप्रत्यक्षाभावादिति वाच्यम्, शाखावच्छिन्नसंयोगसमवायस्य मूलावच्छेदेनेव वैशिष्टयस्य तत्काले तदधिकरणावच्छेदेन पटाभावं प्रत्यसंबन्धत्वात् । न च तत्र शाखासमवायोभयमेव संवन्धः, न तु समवायस्य संवन्धत्वे शाखावच्छेदिकेति वाच्यम् , शाखावच्छेदेन समवायसंबन्धावच्छिन्नसंयोगाभावग्रहेऽपि 'शाखायां संयोगी' इति बुद्ध्यापत्तेः, तत्र शाखासमवायोभयसंबन्धावच्छिन्नसंयोगाभावग्रहस्यैव विरोधित्वात् , तत्रोक्ताभावग्रहप्रतिबन्धकत्वस्यापि कल्पने गौरवात् । अस्तु वा 'इदानी पटाभावः' इत्यत्रापि तत्कालवैशिष्टयोभयसंबन्धेन पटाभाव एव विषय इति न किञ्चिदनुपपन्नम् । न च समवायेन जन्यभावत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात् तत्सिद्धिः, कालिकविशेषणताभिन्नवैशिष्टयेनैव तदुपपत्तेः । अर्थ प्रतियोगितया घटादिसमवेतनाशं प्रति वप्रतियोगिसमवे । अतः 'प्रसङ्गात् ' पर्यन्तः पूर्वपक्षः ।। Jain Education For Private Personal Use Only www.ainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy