SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ वात, संयोगितादात्म्यसंयोगादिसंसर्गकबुद्धवलक्षण्यापत्त्या संबन्धतावच्छेदकज्ञानस्वीकारात्, सांसर्गिकज्ञानस्थानुपनायकत्वेन निरुक्तपकारत्वस्यानुव्यवसायग्राह्यत्वासंभवात् , विषयविशेषं विना ज्ञाननिष्ठपकारिताविशेषाभ्युपगमे च साकारवादापातादिति दिग्। यत्तु- 'प्रथमानुपानादेव समवायसिद्धिः, समवायवाघोत्तरकालकल्पनीयेन स्वरूपसंवन्धनार्थान्तराभावात्' इति मिश्रेणाभिहितम् । तदसत्, स्वरूपसंवन्धत्वस्य परिणामविशेषरूपत्वात् , एकक्षेत्रावस्थितधर्मिद्वयस्वरूपसंयोगस्थलेऽपि स्वरूपस्यैव संवन्धत्वात् , अन्यथा 'कुण्ड एव बदरविशिष्टधीः, न तु बदरे कुण्डविशिष्टधीः' इति नियमायोगात्, स्वरूपसंबन्धत्वस्य संयोगसमवायातिरिक्तत्वाघटितत्वात् , समवायसंबन्धतयाऽप्यस्यैवोपजीव्यत्वादिति । यदपि तद्धट-रूपयोविशिष्टबुद्धौ विनिगमनाविरहादुभयोः संबन्धिनोः संबन्धत्वं कल्पनीयम् , तथाच लाघवादेक एव समवायः संबन्धत्वेन कलप्यते, अभावस्थले त्वधिकरणानां नानात्वेऽप्येकस्यैवाभावस्य संवन्धत्वं युक्तम् , इति न तत्र संबन्धान्तरकल्पनप्रतिवन्धवकाश इति । तदपि न, 'समवायः, तत्र समवायत्वम् , क्लुप्तभावभेदः, नानाधिकरणवृत्तित्वम्' इत्यादिकल्पनायां महागौरवात् ।। एतेन 'गुण-गुयादिस्वरूपद्वये संवन्धत्वम् , अतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिः' इति पदार्थमालाकृतो वचनमपहस्तितम् , जातेरनुगतत्वेन व्यक्तिसंबन्धत्वौचित्ये जाति-व्यक्त्योः समवायोच्छेदापत्तेश्च । किञ्च, रूपि-नीरूपिव्यवस्थानुरोधेन रूपादीनां संबन्धत्वकल्पनावश्यकत्वाद् न समवायस्य संबन्धत्वम् , वायवादेनीरूपत्वस्य रूपीयतद्धर्मताख्यसंबन्धाभावादेव पक्षधरमिश्ररुपपादितत्वात् , तद्धर्मतायाश्च तद्रूपानतिरिक्तत्वात् । कल्पनीयम् , तथा तत्र संबन्धान्तकौरवात् । in Education Intema For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy