SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः। ॥१४२॥ स्तबकः। ॥४॥ संबन्धत्वकल्पनात् । किञ्च, प्रतीतेविषयभेदोऽनुभवात् , सामग्रीभेदाद् वा, न तु लाघवात् , अन्यथा सविषयत्वानुमानात् संबन्धाविषयत्वमेव सिध्यदिति । अथ विशेषणसंबन्धनिमित्तका इति साध्य, हेतौ च सत्यत्वं विशेषणम् , तेन विशिष्टभ्रमे न व्यभिचारः, बुद्धिपदं च प्रत्यक्षपरम् , तेन नांशतो बाध-व्यभिचाराविति समवायसिद्धिरिति चेत् । न, गुणादिविशिष्टप्रत्यक्षे विशेषणसंबन्धत्वेन न हेतुत्वम् , संबन्धत्वस्य विषयत्वादिगर्भतया जनकतानवच्छेदकत्वादिति मिश्रेणैवोक्तत्वात् । न चौत एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायत्वेन हेतुत्वम् । न च समवायत्वमपि नित्यसंवन्धत्वरूपमित्युक्तदोषानिस्तार इति वाच्यम् , समवायस्याखण्डतया तब्यक्तित्वेनैव हेतुत्वात् , तव्यक्तित्वं च तादात्म्येन सा व्यक्तिरेवः इति वाच्यम् , गुणादिसमवायत्वापेक्षया गुणत्वादिनैव हेतुत्वौचित्यात् । न चाभावादिविशिष्टबुद्धिव्यावृत्तानुभवसिद्धवलक्षण्यविशेषवबुद्धित्वावच्छिन्नं प्रति समवायं विना नान्यद् नियामकम् , गुणत्वादिना हेतुत्वे व्यभिचारादिति वाच्यम् , वैलक्षण्यस्य जातिरूपस्य स्मृतित्वा-ऽनुमितित्वादिना सांकर्यात् , विषयितारूपस्य च समवायासिद्ध्या दुर्वचत्वात् । एतेन 'संबन्धाशे विलक्षणविषयताशालिगुणादिविशिष्टप्रत्यक्षे तद्धतुत्वम्' इति परास्तम् , वस्तुनस्तथाज्ञेयत्वस्वभावविशेषादेव ज्ञानविशेषाच्च, अ. न्यथा समूहालम्बन-विशिष्टबुझ्योरविशेषापातात् , भासमानवैशिष्ट्यप्रतियोगित्वरूपप्रकारताया दण्ड-पुरुष-संयोगा इत्यत्रापि । सत्वात् , स्वरूपतो भासमानं यद् वैशिष्ट्यं तत्प्रतियोगित्वोक्तौ संयुक्तसमवायादेः संवन्धत्वे 'खरूपतः' इत्यस्य दुर्वच- हतः 'व्यक्तिरेव' पर्यन्तोऽन्तर्भूतपूर्वपक्षात्तरपक्षः पूर्वपक्षः । ॥१४॥ Jain Education in For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy