SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ अत्र नैयायिकः- ननु नैतत् साम्राज्यम् , स्वसमवेतकार्यकारित्वेनैव स्वोपादानत्वात् , सत्कार्यकारित्वेनैव खोपादानत्वसंभवात् , सत्तासमवायेनैव चार्थानां सत्वात , अनुत्पत्तिदशायां प्रागभावरूपासत्वेऽपि सत्ताभावायोगेनाविरोधात् , घटपागभावदशायां घटसत्त्वाभ्युपगम एव विरोधात् । तस्य घटत्वावच्छिन्नत्वाभावेन घटत्वावच्छिन्नेन सह विरोधस्य वक्तुमशक्यत्वादिति चेत् । न, विरोधस्य विशिष्या कल्पनात् , 'इदानीं सन् घटः प्राग न सन्' इति धियः 'इदानीं श्याम: प्राग न श्यामः' इतिवदुभयैकरूपवस्त्ववगाहित्वात् , समवाये मानाभावाच्च । न हि 'गुण क्रिया जातिविशिष्टयुद्धयो विशेपणसंबन्धविषयाः, विशिष्टबुद्धित्वात् , दण्डीति बुद्धिवत्' इत्यनुमानात् तत्सिद्धिः, अभावज्ञानादिविशिष्टबुद्धिभिर्व्यभिचारात् । न च तासामपि वरूपसंबन्धविषयत्वाद् न व्यभिचारः । तर्हि तेनैवार्थान्तरस्वात् । न च लाघवान् पक्षधर्मतावलेनैकसमवायसिद्धिः, पक्षबाहुल्यलाघवस्यानुपादेयत्वात् । अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसङ्गात् । न चानुभवसिद्धसंयोगाद् बाधः, प्रमाणसमाहारे प्रमेयसमाहाराविरोधात् । न च नानाविशेषणसंबन्धे एकत्वा-नेकत्वादर्शनात् तत्र लघु-गुरुविषयताऽसंभवेऽपि संबन्धकत्वाऽनेकत्वयोर्दर्शनेन तत्र तत्संभवात् , प्रत्येकविशिष्टबुद्धिपक्षीकरणे लाघवात्समवायसिद्धिः, स्वरूपसंबन्धस्य संबन्धिद्वयात्मकत्वेन गौरवात् , धर्मातिन्यायस्याप्येककल्पनालाघवमूलत्वेनात्रानवतारादिति वाच्यम्, द्रव्येऽपि तत्सिद्धयापत्तेः । न च संयोगत्वावच्छेदेन संवन्धत्वल्पनात् तत्र संबन्धान्तरकल्पने लाघववैपरीत्यम् , गुण-गुण्यादिद्वये तु नैवमनुगतं धर्मान्तरमस्ति, येन क्लसलाघवाद् वैपरीत्यं स्यादिति वाच्यम् , तत्रापि वस्तुत्वसवाद्यवच्छेदेन १ ज. 'त्यसं'। २ ख. ग, घ, 'त्राव'! For Private Personal Use Only Jain Education internatiote Wainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy