SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो समुच्चयः। ॥१४॥ समयसम्म प्रागसत्त्वस्य तुच्छत्वे तत्वतस्तदभावविकल्पेनापि प्राक्सत्वप्रसङ्गावकाशः, धर्मिरूपतदभावे सत्युत्पत्तिरूपायाः सत्तायाः प्राच्य सटीकः। स्वायोगात् , प्रागेव प्रागसत्त्वाभावकल्पनायाश्च प्रागसत्वकल्पनाप्रतिरोधादेवानुदयात् , असद्विषयत्वे तस्या भ्रमत्वव्यव- स्तबकः। स्थितेः, तभ्रमत्वेनापि तदसिद्धरिति चेत् । न, असत्या अपि प्रागसत्तायाः सत्तास्वरूपनाशे तादात्म्यसंबन्धेऽसत एव ॥४॥ सत्त्वापत्तेः, भावरूपनाशस्य निर्हेतुकत्वानभ्युपगमेन तत्र तदुत्पत्तिरूपसंबन्धोपगमे च तुच्छ स्य जनकत्वप्रसङ्गात् ; असंबन्धे च प्रागसत्ता न निवर्तेतैव, नित्यनिवृत्तत्वात् । एतदनिवृत्तिमभ्युपगम्य तन्निवृत्त्यनुभवापलापे च नीलाद्यनुभवस्याप्यपलापप्रसगात , कल्पनयैव सर्वव्यवहारोपपत्तेः, उत्पत्तेः स्वभावगतपदार्थसाधारणत्वेनासति सत्त्वाधान विना सत्त्वस्य दुर्घटत्वाच्च, इति न किश्चिदेतत् ।। ६४ ॥ मूलोपक्रमोपसंहारमाहएतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः। नाभावो भावतां याति व्यवस्थितमिदं ततः॥६५॥ एतच्च- असद्भवनमनन्तरापादितम् , उक्तवाक्क्या- अभिहितजातीयन्यायेन, सर्वथा भावावधिशून्यं न युज्यते यतः, - ततो 'नाभावो भावतां याति' इति यदुक्तम् , इदं व्यवस्थितम् - उपपन्नम् , स्वाभिन्नहेतोरेव खोपादानत्वात् सत्कार्यबादसाम्राज्यात् ॥६५॥ । अस्मिन्नेव स्तबके कारिका ११ । ॥१४१।। सासदार शासन Jain Education na For Private & Personel Use Only Todwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy