SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ SSION अर्थक्रियाकारित्वाभावेन स्वरूपसत्वस्य स्वमावगतपदार्थवद् वस्तुव्यवस्थाऽहेतुत्वात् । तथा, तदवस्थान्तरं च- असदवस्थाविशेषव, स:- भावः, पामोति, अनुत्पत्तिरूपासत्ताया एवोत्पत्तिरूपसत्तावस्थामाप्तेः ॥ ६२ ॥ इदमेव भावयतिवस्तुनोऽनन्तरंसत्ता तत्तथा तांविना भवेत् ।नभःपातादसत्सत्त्वयोगाहेति न तत्फलम् ६३ वस्तुनः- मृदादेः, अनन्तरं सत्ता घटादिकार्यरूपा, तत्तथा तां विना- मृदादरेव तद्भावमन्तरेण, नभःपातातHD अकस्माद् वा भवेत् , असत्सत्वयोगाद्वा- असतः सदवस्थापत्तेर्वा, इति हेतोनियमायोगाद्, न तत्फलम्- न तस्यैव कार्य तदिति ॥ ६३ ॥ उपन्यस्तशेष निराकरोति• असदुत्पत्तिरप्येवं नास्यैवप्रागसत्त्वतः। किन्त्वसत्सद्भवत्येवमितिसम्यग्विचार्यताम् ॥६४ असदुत्पत्तिरपि, एवम्-उक्तेन प्रकारेण, नास्य- अधिकृतभावस्य, प्रागसत्चत एव- प्राक्कालवृत्तित्वाभावमात्रादेव, किन्तु- एवं त्वदभ्युपगमरीत्या, असत् सद् भवति, इति सम्यक्- मूक्ष्माभोगेन, विचार्यताम् ; तथाहि- नाशवत् प्रागभावोऽपि तब तुच्छ एव, ततस्तत्संबन्धादसत्त्वमेव वस्तुन आपतितम् , इत्यसत एवोत्पत्त्या सद्भवनं सिद्धम् । अथ प्रागभावसंबन्धित्वरूपं प्रागसत्वं काल्पनिकमेव, तात्त्विकं त्वधिकरणात्मकपाकालवृत्तित्वाभावरूपं तदेवोत्पत्तिव्याप्यम् । अतो न Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy