SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। ॥१३७॥ न हेतु-फलभावश्च तस्यां सत्यां हि युज्यते। तन्निबन्धनभावस्य द्वयोरपि वियोगतः॥४९॥ सटीकः । तस्यां च-कार्य-कारणयोस्तुल्यकालतायां च सत्या, हि निश्चितम् , हेतु-फलभावो न युज्यते । कुतः ? इत्याह- तनि स्तबकः। बन्धनभावस्य-कार्य-कारणभावनियामकतद्भावभावित्वादिसद्भावस्य, द्वयोरपि- तयोरभिन्नकालयोनिरूपकयोः, वियोगतःअभावात् ।। ४९॥ पराभिप्रायमाशङ्कय परिहरनाहकल्पितश्चेदयं धर्म-धर्मिभावो हि भावतः । न हेतु-फलभावः स्यात्सर्वथा तदभावतः॥ ___ अयं-'कारणं धर्मि, नाशो धर्मः, कार्य धर्मि, उत्पादश्च धर्मः' इत्याकारो धर्म-धार्मिभावः, हि- निश्चितम् , भावतःपरमार्थतः, कल्पितः, नाशस्य सांवृतत्वात् , उत्पादस्य च कार्यरूपत्वेऽपि भेदनिबन्धनधर्म-धर्मिभावव्यवहारानङ्गत्वादिति चेत् । सर्वथा तदभावतः- धर्म-धर्मिभावाभावात् , हेतु-फलभावो न स्यात् , कारणत्वस्यानन्तर्यघटितत्वात् , तस्य च नाशघटितत्वादिति भावः ॥ ५० ॥ पराभिप्रायमाहन धर्मी कल्पितो धर्म-धर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥ FO॥१३७॥ SHTomatalaSORKERCHOCHOT Jain Education SA For Private & Personel Use Only 1991 www.jalnelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy