________________
शास्त्रवार्तासमुच्चयः। ॥१३७॥
न हेतु-फलभावश्च तस्यां सत्यां हि युज्यते। तन्निबन्धनभावस्य द्वयोरपि वियोगतः॥४९॥ सटीकः । तस्यां च-कार्य-कारणयोस्तुल्यकालतायां च सत्या, हि निश्चितम् , हेतु-फलभावो न युज्यते । कुतः ? इत्याह- तनि
स्तबकः। बन्धनभावस्य-कार्य-कारणभावनियामकतद्भावभावित्वादिसद्भावस्य, द्वयोरपि- तयोरभिन्नकालयोनिरूपकयोः, वियोगतःअभावात् ।। ४९॥
पराभिप्रायमाशङ्कय परिहरनाहकल्पितश्चेदयं धर्म-धर्मिभावो हि भावतः । न हेतु-फलभावः स्यात्सर्वथा तदभावतः॥
___ अयं-'कारणं धर्मि, नाशो धर्मः, कार्य धर्मि, उत्पादश्च धर्मः' इत्याकारो धर्म-धार्मिभावः, हि- निश्चितम् , भावतःपरमार्थतः, कल्पितः, नाशस्य सांवृतत्वात् , उत्पादस्य च कार्यरूपत्वेऽपि भेदनिबन्धनधर्म-धर्मिभावव्यवहारानङ्गत्वादिति चेत् । सर्वथा तदभावतः- धर्म-धर्मिभावाभावात् , हेतु-फलभावो न स्यात् , कारणत्वस्यानन्तर्यघटितत्वात् , तस्य च नाशघटितत्वादिति भावः ॥ ५० ॥
पराभिप्रायमाहन धर्मी कल्पितो धर्म-धर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥
FO॥१३७॥
SHTomatalaSORKERCHOCHOT
Jain Education SA
For Private & Personel Use Only
1991 www.jalnelibrary.org