SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ शाखवा समुच्चयः ॥१३३॥ सटीकः । स्तबकः। ॥४॥ प्रामाण्यस्य बाधज्ञानाद्युत्तेजकाप्रामाण्यज्ञानादौ निवेशे महागौरवात् । न च तदा भूतले घटाभावसंबन्धसत्त्वेऽपि तत्संबन्धा- वच्छिन्नाधारताभावात् तदभावतद्विशेष्यकत्वावच्छिन्नतत्मकारताकत्वलक्षणमप्रामाण्यमक्षतमिति वाच्यम् , धर्म-धर्मिस्वरूपापरावृत्तावाधारताया अप्यपरावृत्तेः, तादृशाधारताधभावकल्पनापेक्षया तदभावविगमकल्पनस्यैव न्याय्यत्वात् । | अथाभावस्याधिकरणानतिरेके मृद्रव्यस्यैव घटप्रागभावत्वात् तदनिवृत्तौ घटानुत्पत्तिप्रसङ्गः, कपालादेरेव घटनाशत्वेन तन्नाशे प्रतियोग्युन्मजनप्रसङ्ग इति चेत् । न, प्रागभाव-अध्वंसयोर्द्रव्य-पर्यायोभयरूपत्वेनानुपपत्त्यभावात् । तथाहि- व्यवहारनयादेशाद् घटपूर्ववृत्तित्वविशिष्टं स्वद्रव्यमेव घटप्रागभावः, घटोत्तरकालवृत्तित्वविशिष्टं च स्वद्रव्यमेव घटध्वंसः, पूर्वकालवृत्तिस्वादिकं च परिचायकम् , न तु विशेषणम् , आत्माश्रयात् , विशिष्टस्यातिरिक्तत्वेनानतिप्रसङ्गाच्च । ऋजुमूत्रनयादेशाच्च पतियोगिमाच्यक्षण एवं प्रागभावः, उपादेयक्षण एव चोपादानध्वंसः । न च तत्पूर्वो-त्तरक्षणयोर्घटोन्मजनप्रसङ्गः, तत्संतानोपमर्दनस्यैव तदुन्मज्जननियामकत्वादिति व्यक्तं स्याद्वादरत्नाकरे । अथ मुद्गरपाताद् विनष्टो घट इति प्रतीत्याऽतिरिक्तनाशानुभवः, न हि भूतलं तद्बुद्धिर्वा तजन्या, तेन विनापि तयोः सत्त्वादिति चेत् । न, मुद्गरपातेन कपालकदम्बकोत्पादरूपस्यैव विभागजातस्य घटध्वंसस्य स्वीकारात् , तद्ध्वंसोत्तरं संयोगविशेषेण कपालोत्पत्तिस्वीकारस्य कल्पनामात्रत्वात् , मुद्गरपातजन्यविलक्षणपरिणामवान् घट इति प्रकृतवाक्यार्थत्वात् । एतेनेदं व्याख्यातम् "दृष्टस्तावदयं घटोत्र नियतं दृष्टस्तथा मुद्गरो दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः । ॥१३३॥ Jan Education intona For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy