SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ शासवार्तासमुच्चयः ।। ॥१२३॥ तदुक्तं भवति- ययस सात, येनोच्यते- 'तुच्छतानिवृत्तात तच्छता, एवमेवैतन्निवृत्त्युप ऽस्त्विति-नैतदेवं यदुच्यते भवता- 'तुच्छेन तुच्छताप्लेव, इति न तन्नित्तिः ' इति, यतो भावोऽस्तु तुच्छता, एवमेवैतन्निवृत्युप- सटीकः। पत्तेरिति । पर आह- नासत् सदिति-कथं चासत् सद् भवति, येनोच्यते- 'तुच्छतानिवृत्तौ भावोऽस्तु ? ' इत्यभिमायः । स्तबकः। अत्रोत्तरम्- सदसत् कथमिति- एतदुक्तं भवति- यद्यसत् सद् न भवति प्रकृत्यन्यथायोगेन, ततः सदसत् कथं भवति ? ॥४ ॥ इति ॥१७॥ पर आहस्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु । तदनन्तरभावित्वादितरत्राप्यदः समम् ॥१८॥ स्वहेतोरेव-स्वकारणादेव, तत्- सत्त्वम् , जातम्- उत्पन्नम् , तत्स्वभावम् - असद्भवनस्वभावम् , यतः- यस्मात् , AM तस्मात् सत् असद् भवतीति न दोषः । अत्रोत्तरम्- ननु यद्येवम् , तदा तदनन्तरभावित्वात्- सचानन्तरभावित्वात् , इतरत्रापि- असत्त्वे, अदः- एतत् 'स्खहेतोरेवासत् सद्भवनस्वभावं जातम्' इति कल्पनं, समं- तुल्ययोग-क्षेमम् ॥ १८ ॥ पर आहनाहेतोरस्य भवनं न तुच्छे तत्स्वभावता। ततः कथं नु तद्भाव इति युक्त्या कथं समम्?॥१९॥ नाहेतोः- नाकारणस्य, अस्य- असत्वस्य, भवनम् । तथा, तुच्छे- असत्वे, न तत्स्वभावता- सद्भावस्वभावता, निःस्वभावत्वेन तुच्छत्वव्यवस्थानात् । यत एवम् , अतः कथं नु तद्भावः- असतः सद्भावः ? नैवेत्यर्थः । इति-- एवम् , ॥१२३।। Jan Education Intemen For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy