________________
शासवार्तासमुच्चयः ।। ॥१२३॥
तदुक्तं भवति- ययस सात, येनोच्यते- 'तुच्छतानिवृत्तात तच्छता, एवमेवैतन्निवृत्त्युप
ऽस्त्विति-नैतदेवं यदुच्यते भवता- 'तुच्छेन तुच्छताप्लेव, इति न तन्नित्तिः ' इति, यतो भावोऽस्तु तुच्छता, एवमेवैतन्निवृत्युप- सटीकः। पत्तेरिति । पर आह- नासत् सदिति-कथं चासत् सद् भवति, येनोच्यते- 'तुच्छतानिवृत्तौ भावोऽस्तु ? ' इत्यभिमायः । स्तबकः। अत्रोत्तरम्- सदसत् कथमिति- एतदुक्तं भवति- यद्यसत् सद् न भवति प्रकृत्यन्यथायोगेन, ततः सदसत् कथं भवति ? ॥४ ॥ इति ॥१७॥
पर आहस्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु । तदनन्तरभावित्वादितरत्राप्यदः समम् ॥१८॥
स्वहेतोरेव-स्वकारणादेव, तत्- सत्त्वम् , जातम्- उत्पन्नम् , तत्स्वभावम् - असद्भवनस्वभावम् , यतः- यस्मात् , AM तस्मात् सत् असद् भवतीति न दोषः । अत्रोत्तरम्- ननु यद्येवम् , तदा तदनन्तरभावित्वात्- सचानन्तरभावित्वात् , इतरत्रापि- असत्त्वे, अदः- एतत् 'स्खहेतोरेवासत् सद्भवनस्वभावं जातम्' इति कल्पनं, समं- तुल्ययोग-क्षेमम् ॥ १८ ॥
पर आहनाहेतोरस्य भवनं न तुच्छे तत्स्वभावता। ततः कथं नु तद्भाव इति युक्त्या कथं समम्?॥१९॥
नाहेतोः- नाकारणस्य, अस्य- असत्वस्य, भवनम् । तथा, तुच्छे- असत्वे, न तत्स्वभावता- सद्भावस्वभावता, निःस्वभावत्वेन तुच्छत्वव्यवस्थानात् । यत एवम् , अतः कथं नु तद्भावः- असतः सद्भावः ? नैवेत्यर्थः । इति-- एवम् , ॥१२३।।
Jan Education Intemen
For Private
Personal Use Only