SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अद:- एतदसत्वम् , यस्मात् कादाचित्कम् , भावकालेऽसत्त्वात् । तदस्योत्पादादि- उत्पाद-विनाशादि, ध्रुवंMoनियतम् , यद्यत् कादाचित्तं तत्तदुत्पादादिमदिति व्याप्तेः। पर आह- तुच्छत्वादसत्त्वस्योत्पादादि नेति । परिहरति अतुच्छस्यापि भावस्य, अतुच्छत्वात् कारणात् , कथं नु तदुत्पादादि । यद् यस्मादेवम् , अतो न प्रागुक्तम् , अप्रयोजकहेतुमात्रेण साध्यासिदेरिति भावः ॥१६॥ पर आह तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेन भावोऽस्तु नासत्सत्सदसत्कथम् ? ॥ १७॥ तदाभूते:- तदोत्यत्तिदर्शनेन, अतुच्छस्योत्पादादि न्याय्यमित्यर्थः। अत्रोत्तरम्- इयम्- अनुभवसिद्धा तदाभूतिः, तुल्या, तुच्छस्यापि सत्त्वानन्तरमसत्त्वस्यानुभूयमानत्वात् । पर आह- तनिवृत्तेः- अतुच्छनिवृत्तेः, न तुल्या तुच्छस्य तदाभूतिः, अतुच्छस्योत्पादानुभवः प्रमाणम् , तुच्छस्य तु निवृत्त्यनुपपत्तेरुत्पादानुभवो न प्रमाणमिति भावः । अत्रोत्तरम्- न तस्य किं-नत्र उभयत्र संबन्धात् तस्य तुच्छस्य किं न निवृत्तिः इत्यर्थः। पर आइ- तुच्छताप्तेरिति, तुच्छेन हि तुच्छ ताप्लेव, तदात्मकत्वात् । न तनिवृत्तावपि तत्रान्यत् किश्चिदाप्यमस्ति, तनिवृत्तरपि तुच्छत्वात् , अतो न तुच्छस्य निवृत्तिरिति । अत्रोत्तरम् - न, भावो Jnin Education Inte nal For Private & Personal Use Only Naiww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy