________________
शास्त्रवार्ता- समुच्चयः। ॥१२२॥
.. तो लाक्षणिको विरोधी नाम, यतो नीलस्य विरोधी नालासाप्तांश्च पीतादीन
न तद्भवति चेत् किं न सदा सत्त्वं तदेव यत्। नभवत्येतदेवास्य भवनं सूरयो विदुः॥१५॥ न तत- असचं, भवति, तुच्छत्वादित्यभिप्राय इति चेत् । किं न सदा सत्वं भावस्य, तदसवाभावाव । पर आह
पाबा पर आह- स्तवकः। तदेव- सत्त्वमेव, यद्- यस्मात , न भवति द्वितीयादिक्षणेषु, अतो न सदा सच्वं भावस्य | अनोत्तरम्, एतदेव-भावस्या-॥४॥ ऽभवन, तदात्वेनासत्त्वस्य भवन, सूरयः- पण्डिताः, विदुः- जानन्ति । तथाहि-नेदं भावाभवनं काल्पनिकम् , तथात्वे भावस्यापि काल्पनिकत्वापत्तेः, यतो लाक्षणिको विरोधो नील-पीतादेः परैरभ्युपगम्यते, वस्तुस्वरूपव्यवस्थापकं च लक्षणम् , तन्निमित्तो विरोधो लाक्षणिक उच्यते, भावप्रच्युतिश्च लक्षणम् , यतो नीलस्य विरोधी नीलपच्युत्या, तद्विरोधे च पीतादीनामपि तत्पच्युतिव्याप्तानां तेन विरोधः। तथाच 'प्रमाणं नीलपरिच्छेदकत्वेन प्रवृत्तं नीलपच्युति, तव्याप्तांश्च पीतादीन् व्यवच्छिन्ददेव स्वपरिच्छेद्यं नीलं परिच्छिनत्ति' इत्यभ्युपगमः । स च भावाभवनस्य शशविषाणप्रख्यत्वे भावविरुद्धत्वस्य पीतादिव्यापकत्वस्य भावाद नोपपद्यत इति । न च तदभवने तदग्रहणमात्रमेव, न तु तदतिरिक्तग्रहणम् , इति न तदभवनमेव तदसस्वभवनमिति वाच्यम् , सत्यवहारनिषेधा-ऽसद्वयवहारप्रवृत्त्योस्तदग्रहण-तदभावग्रहणनिमित्तत्वादिति दिक ॥१५॥ एतदेव स्पष्टयन्नाह
कादाचित्कमदो यस्मादुत्पादाद्यस्य तद् ध्रुवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात्कथं नु यत् ? ॥ १६ ॥
॥१२२॥
Jain Education Intern
For Private Personel Use Only
www.jainelibrary.org