SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥१२२॥ .. तो लाक्षणिको विरोधी नाम, यतो नीलस्य विरोधी नालासाप्तांश्च पीतादीन न तद्भवति चेत् किं न सदा सत्त्वं तदेव यत्। नभवत्येतदेवास्य भवनं सूरयो विदुः॥१५॥ न तत- असचं, भवति, तुच्छत्वादित्यभिप्राय इति चेत् । किं न सदा सत्वं भावस्य, तदसवाभावाव । पर आह पाबा पर आह- स्तवकः। तदेव- सत्त्वमेव, यद्- यस्मात , न भवति द्वितीयादिक्षणेषु, अतो न सदा सच्वं भावस्य | अनोत्तरम्, एतदेव-भावस्या-॥४॥ ऽभवन, तदात्वेनासत्त्वस्य भवन, सूरयः- पण्डिताः, विदुः- जानन्ति । तथाहि-नेदं भावाभवनं काल्पनिकम् , तथात्वे भावस्यापि काल्पनिकत्वापत्तेः, यतो लाक्षणिको विरोधो नील-पीतादेः परैरभ्युपगम्यते, वस्तुस्वरूपव्यवस्थापकं च लक्षणम् , तन्निमित्तो विरोधो लाक्षणिक उच्यते, भावप्रच्युतिश्च लक्षणम् , यतो नीलस्य विरोधी नीलपच्युत्या, तद्विरोधे च पीतादीनामपि तत्पच्युतिव्याप्तानां तेन विरोधः। तथाच 'प्रमाणं नीलपरिच्छेदकत्वेन प्रवृत्तं नीलपच्युति, तव्याप्तांश्च पीतादीन् व्यवच्छिन्ददेव स्वपरिच्छेद्यं नीलं परिच्छिनत्ति' इत्यभ्युपगमः । स च भावाभवनस्य शशविषाणप्रख्यत्वे भावविरुद्धत्वस्य पीतादिव्यापकत्वस्य भावाद नोपपद्यत इति । न च तदभवने तदग्रहणमात्रमेव, न तु तदतिरिक्तग्रहणम् , इति न तदभवनमेव तदसस्वभवनमिति वाच्यम् , सत्यवहारनिषेधा-ऽसद्वयवहारप्रवृत्त्योस्तदग्रहण-तदभावग्रहणनिमित्तत्वादिति दिक ॥१५॥ एतदेव स्पष्टयन्नाह कादाचित्कमदो यस्मादुत्पादाद्यस्य तद् ध्रुवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात्कथं नु यत् ? ॥ १६ ॥ ॥१२२॥ Jain Education Intern For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy