SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ऽशुभादिकम् , तत्रैव, संघसे- जनयति । किंवत् ?, इत्याह- यथा कांसे लाक्षारसाद्याहिता रक्तता कर्मास एव खफलं स्वोपरक्तबुद्ध्यादिकं जनयति ॥९॥ अत्रोत्तरम्एतदप्युक्तिमात्रं यन्न हेतु-फलभावतः। संतानोऽन्यः स चायुक्त एवासत्कार्यवादिनः॥१०॥ एतदपि- संतानैक्यमादाय समाधानमपि, उक्तिमात्रं- युक्तिशून्यं वचनम् , यद्- यस्मात् कारणात् , हेतु-फलभावत:-पूर्वा-ऽपरक्षणहेतु-हेतुमद्भावात् , अन्यः संतानो नास्ति । एवमपि नानुपपत्तिः, खजन्यतासंबन्धेनानुभवादेः स्मृत्यादिनियामक त्वात् , प्रत्यभिज्ञाया अपि स एवायं गकारः' इत्यादाविव तज्जातीयाभेदविषयकतयोपपत्तेः, इच्छादेरपि समानप्रकारकतयैव प्रवृत्यादिहेतुतयोपपत्तेश्च इत्यत आह- स च-क्षणिकहेतु-हेतुमद्भावश्च, असत्कार्यवादिनो मते, अयुक्त एव ॥१०॥ तथाहिनाभावो भावतां याति शशशृङ्गे तथाऽगतेः।भावो नाभावमेतीह तदुत्पत्यादिदोषतः॥११॥ न अभावः- तुच्छः; भावतां याति- अतुच्छता प्रतिपद्यते । कुतः १, इत्याह- शशशृङ्गे, तथा- भावत्वेन, अगतेःअपरिच्छेदात् । तथा, भावः- अतुच्छः, नाऽभावमेति-न तुच्छतां याति, इह- जगति । कुतः ? इत्याह- तदुत्पत्यादिदोषत:अभावोत्पत्त्यादिदोपासनात् ॥ ११ ॥ Jan Education inte For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy