SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सहार नुमानादीनामप्यमामाण्यप्रसङ्गात् । न चाध्यक्षे पूर्वकालसंबन्धिताया असंनिहितत्वात् परामर्शानुपपत्तिः, अन्त्यसंख्येयग्रहणकाले 'शतम्' इति प्रतीतेः क्रमगृहीतसंख्येयाध्यवसायतत्संस्कारवशादुपपत्तेः । न च नील-पीतयोरिव वर्तमाना-वर्तमानत्वयोविरुद्धत्वादेकत्र तत्परिच्छेदरूपत्वादयं भ्रमः, अत एव तस्य तादृशापरापरविषयसंनिधानदोषजन्यत्वमिति वाच्यम् । एकत्र नानाकालसंबन्धस्याऽविरुद्धत्वात् । अन्यथा नीलसंवेदनस्यापि स्थूराकारावभासिनो विरुद्धदिसंबन्धात् प्रतिपरमाणु भेदप्रसक्तेस्तदवयवानामपि षट्योगाद् भेदापत्तितोऽनवस्थाप्रसक्तेः। न च क्षणिकत्वानुमानेनाऽस्या बाध इति शङ्कनीयम् , निश्चितप्रामाण्यकत्वेनाऽनयैर्व तद्वाधात् कुर्वदूपत्वसिद्धावुपस्थितवद्वित्वादिकं विहाय वढ्यादेर्विजातीयवद्वित्वादिना हेतुत्ववद् विजातीयधूमत्वादिना धूमादेः कार्यत्वसंभावनयोपस्थितधूमत्वावच्छेदेन कार्यत्वाग्रहात् , तदनुकूलतर्काभावेन व्याप्तेरग्रहात् , प्रसिद्धानुमानस्याप्युच्छेदेन क्षणिकत्वानुमानस्यैवाऽनवताराच्च । घटे रूपादेरियोक्तमत्यभिज्ञायां पूर्वताया वर्तमानत्वेनैव भानाद् भ्रमत्वमित्यपि न वाच्यम् , संनिहित एव विशेषणे विद्यमानताया संसर्गादिना भानादिति दिक् । तथा, दृष्टकौतुकेऽर्थे, उद्वेगः- सिद्धत्वज्ञानकृतेच्छाविच्छेदरूपः, असंगतः स्यात् , क्षणिकतम्यक्त्यन्तरदर्शनस्यासिद्धत्वात् । तथा, प्रवृत्तिरपि- तद्यक्तिविषयिणी, असंगता स्यात् , ज्ञाताया व्यक्तेनष्टत्वात् , अज्ञातायां चाप्रवृत्तेः। तथा, प्राप्तिरेव च इच्छाविषयव्यक्तः, असंगता, अस्याः प्रागेव नाशात् ॥६॥ १ अस्याः- प्रत्यभिज्ञायाः । २ अनयैव- प्रत्यभिज्ञया । ३ क्षणिकत्वानुमानयाधात् । in Education Interation For Private Personel Use Only viainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy