SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सभास्करसरातर ॥ अहम् ॥ अथ चतुर्थः स्तबकः। यस्याभिधानाज्जगदीश्वरस्य समीहितं सिध्यति कार्यजातम् । सुरा-ऽसुराधीशकृताहिसेवः पुष्णातु पुण्यानि स पार्श्वदेवः ॥ १॥ अङ्कारूढमृगो हरिन भुजगाऽऽतङ्काय साऽसुहृद् निःशङ्काश्च सुरा-ऽसुरा न च मिथोऽहङ्कारभाजो नृपाः । यद्याख्याभुवि वैर-मत्सरल वाशङ्कापि पङ्कावहा श्रीमद्वीरमुपास्महे त्रिभुवनालङ्कारमेनं जिनम् ॥ २॥ वातान्तरमाहमन्यन्तेऽन्ये जगत्सर्वक्लेशकर्मनिबन्धनम्। क्षणक्षयि महाप्राज्ञा ज्ञानमात्रं तथा परे ॥१॥ अन्ये- सौत्रान्तिकाः सौगताः, सर्व- चराचरम् , जगत् , क्लेशकर्मनिबन्धनं- रागादिनिमित्तम् , तथा, क्षणक्षयिप्रतिक्षणनश्वरम् , मन्यन्ते । तथा, महापाज्ञाः- तेभ्योऽपि मूक्ष्मबुद्धयः, परे- योगाचाराः, ज्ञानमात्रं- क्षणिकविज्ञानमात्रं जगद् मन्यन्ते ।। १॥ Sea Jain Education Interes For Private & Personel Use Only Filingr-jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy