SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः। ॥११७॥ सटीकः। स्तबकः। ॥३॥ साखरपट PRINCIDCOM हमारासस सांख्य ! सख्यमिदमेव केवलं मन्यसे प्रकृतिजन्म यजगत् । आत्मनस्तु भणिती विधर्मणः संख्यमेव भजदेवमावयोः॥१॥ आत्मानं भवभोगयोगसुभगं विस्पष्टमाचष्ट यो यः कर्मप्रकृति जगाद जगतां बीजं जगच्छर्मणे । नद्योऽब्धाविव दर्शनानि निखिलान्यायान्ति यद्दर्शने तं देवं शरणं भजन्तु भविनः स्याद्वादविद्यानिधिम् ॥ २॥ इति पण्डितश्रीपविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलताभिधानायां शास्त्रवातोसमुच्चयटीकायां तृतीयः स्तबकः संपूर्णः ॥ ३ ॥ अभिप्रायः मरेरिह हि गहनो दर्शनततिनिरस्या दुर्धर्षा निजमतसमाधानविधिना । तथाप्यन्तः श्रीमन्नयविजयविज्ञाहिभजने न भग्ना चेद्भक्तिर्न नियतमसाध्यं किमपि मे ॥१॥ यस्यासन् गुरवोऽत्र जीवविजयपाज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्यापदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते ग्रन्थे मतिर्दीयताम् ॥ २॥ ॥११७॥ Jan Education inte For Private Personel Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy