________________
शाखवार्तासमुच्चयः। ॥११७॥
सटीकः। स्तबकः। ॥३॥
साखरपट
PRINCIDCOM हमारासस
सांख्य ! सख्यमिदमेव केवलं मन्यसे प्रकृतिजन्म यजगत् ।
आत्मनस्तु भणिती विधर्मणः संख्यमेव भजदेवमावयोः॥१॥ आत्मानं भवभोगयोगसुभगं विस्पष्टमाचष्ट यो यः कर्मप्रकृति जगाद जगतां बीजं जगच्छर्मणे । नद्योऽब्धाविव दर्शनानि निखिलान्यायान्ति यद्दर्शने तं देवं शरणं भजन्तु भविनः स्याद्वादविद्यानिधिम् ॥ २॥ इति पण्डितश्रीपविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलताभिधानायां
शास्त्रवातोसमुच्चयटीकायां तृतीयः स्तबकः संपूर्णः ॥ ३ ॥
अभिप्रायः मरेरिह हि गहनो दर्शनततिनिरस्या दुर्धर्षा निजमतसमाधानविधिना । तथाप्यन्तः श्रीमन्नयविजयविज्ञाहिभजने न भग्ना चेद्भक्तिर्न नियतमसाध्यं किमपि मे ॥१॥ यस्यासन् गुरवोऽत्र जीवविजयपाज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्यापदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते ग्रन्थे मतिर्दीयताम् ॥ २॥
॥११७॥
Jan Education inte
For Private
Personel Use Only
ww.jainelibrary.org