SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शाखवातासमुच्चयः। ॥११६॥ सटीकः। स्तबकः। ॥३॥ मृर्तयापि-प्रकृत्या, आत्मनो योगः 'संभवति' इति शेषः । दृष्टान्तमाह- यथा घटेन नभसः । घटेन संयुक्तमपि नभो न घटस्वभावता यातीति न दोष इति चेत् । स संयोगः किं घटस्वभावः, नभावभावः, उभयस्वभावः, अनुभयस्वभावो वा ? । आद्ययोरुभयनिरूप्यत्वानुपपत्तिः । तृतीये च बदतो व्याघातः, घटस्वभावसंयोगवत्तया नभसो घटस्वभावत्वात् । चतुर्थे त्वनुपाख्यत्वापत्तिः । इति न किञ्चिदेतत् । ___ अस्तु तर्हि नभसो घटादिनेव कर्मणा जीवस्य संबन्धः, ततोऽनुग्रहो-पघातौ तु तस्य नभस्त्रदेव नः इत्यत आहउपघातादिभावश्च- उपघाता-ऽनुग्रहभावश्च मूर्तीया अपि कर्मप्रकृतेः सकाशात् , सुरादिना- सुरा ब्राह्मी-घृतादिना, ज्ञानस्येव युक्तः, अङ्गा-ङ्गिभावलक्षणसंबन्धप्रयोज्यत्वात् तस्येति भावः । ननु सर्वमिदमात्मनोऽविभुत्वे संभवति, तदेव चाद्यापि न सिद्धमिति चेत् । न, शरीरानियतपरिमाणवत्वेनैवाऽऽत्मनोऽनुभवात् मूर्तत्वसंशयस्य ज्ञानप्रामाण्यसंशयादिनोपपत्तेः । न च द्रव्यप्रत्यक्षत्वावच्छिन्नहतोर्महत्वस्याऽऽत्मनि सिद्धी तेस्यावयवमहत्त्वाद्यजन्यत्वेन नित्यतया 'आत्मा विभुः, नित्यमहत्त्वात् , आकाशवत्' इत्यनुमानात् तस्य विभुत्वमेव युक्तमिति वाच्यम् ; नित्यमहत्त्वेऽप्यपकृष्टपरिमाणवत्वे बाधकाभावेनाप्रयोजकत्वात् । अपकृष्टत्वे तस्य जन्यत्वापत्तिर्वाधिका, गगनमहत्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत् । न, परमाणुपरिमाणसाधारणतयाऽस्य कार्यतानवच्छेदकत्वात , त्रुटिम । उपचातानुग्रहभावस्य । २ तस्य- आत्मनः । ३ गगनमहत्वावधिकापकर्षस्य । FOROSER For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy