________________
Jain Education Inte
"देव्वद्वियस्स आया बंधइ कम्मं फलं च वेएइ । विइयस्स भावमेत्तं णं कुणइ णे य कोइ वेएइ ॥ १ ॥ दव्वद्वियस्स जो चेव कुणइ सो चैत्र वेयए नियमा । अण्णो करेइ अण्णो परिभुंजइ पज्जर्वणयस्स ॥ २ ॥ "जै वयणिज्जविअप्पा संजुज्जंतेसु होंति एएसु । स ससमयर्पण्णवणा तित्थयरासायणा अण्णीं ॥ ३ ॥ पुरिसज्जायं तु पहुच जाणओ पण्णविज्ज अण्णयरं । परिकम्मणानिमित्तं दाएहा सो विसेसं पि" ॥ ४ ॥ " तस्माद् देहात्मनोऽन्योन्यव्याप्तिजैव देहस्पर्शादिसंवित्तिरिति सिद्धम् । इति हेतोः, बन्धादि, संगतं युक्तम्, कार्यान्यथानुपपत्तेः ॥ ४२ ॥
न च सहचारमात्रदर्शनादुक्त नियमोऽपीत्याह
मूर्तयाऽप्यात्मनो योगो घटेन नभसो यथा । उपघातादिभावश्च ज्ञानस्येव सुरादिना ॥ ४३ ॥
द्रव्यास्तिकस्याऽऽत्मा बनाति कर्म फलं च वेदयति । द्वितीयस्य भावमात्रं न करोति न च कोऽपि वेदयति ॥ १ ॥
द्रव्यास्तिकस्य य एव करोति स एव वेदयति नियमात् । अन्यः करोत्यन्यः परिभुले पर्यवनयस्य ॥ २ ॥
ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्येतयोः । सा स्वसमयप्रज्ञापना तीर्थकराशातनाऽन्या ॥ ३ ॥ पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं दर्शयेत् स विशेषमपि ॥ ४ ॥
इति पाठः । ३'को वि वे' इत्यपि तत्र । ४ मुद्रिते 'वेअई निअमा' इति पाठः । ५ 'अनो' इत्यपि तत्र । ६ 'वनय' इति मुद्रितसम्मतौ । ८ 'सा सम' इति मुद्रिते पाठः । ९ 'पन्नाव' इत्यपि तत्र । १० 'अन्ना' इति मुद्रिते । ११ सम्मतिसूत्रे गाथा ५१, ५२, ५३, ५४ ॥
२ मुद्रिते 'न' ७ ‘जं' इति मुद्रिते
For Private & Personal Use Only
www.jainelibrary.org