SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ शाखवातासमुच्चयः। ॥११५॥ COISSIS "एवं एगे आया एगे दंडे अ होइ, किरियाए । करणविसेसेण य तिविहजोगसिद्धी वि अविरुद्धा"॥१॥ सटीकः। नन्वेवमन्तहर्ष-विषादायनेकविवर्तात्मकमेकं चैतन्यम् , बहिर्बाल-कुमार-यौवनायनेकावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यतन स्तवकः। इत्यस्य विरोधः, बाह्या-ऽभ्यन्तरविभागाभावादिति चेत् । सत्यम् , आत्मभिन्नत्वा-ऽभिन्नत्वाभ्यां तदभावेऽपि मानसत्वा-ऽमान सत्वाभ्यां तद्यपदेशात् । तदाह "णे य बाहिरओ भावो अब्भंतरओ अ अत्थि समयम्मि । णोइंदियं पुण पहुच होइ अन् तरविसेसों ॥१॥" सर्वस्यैव मूर्ता-ऽमूर्तादिरूपतयाऽनेकान्तात्मकत्वात् । 'अयं बाह्यः, अयं चाभ्यन्तरः' इति समये न वास्तवो विभागः, अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य, तस्याऽऽत्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् , शरीर-वाचोरिव । न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः, इन्द्रियज्ञानस्याशेषपदार्थखरूपग्राहकत्वायोगात् । एवं च स्याद्वादोक्तिरेव युक्ता, न तु परस्परनिरपेक्षनयोक्तिविना श्रोतृधीपरिकर्मणानिमित्तम् , वस्तुनोऽनेकान्तात्मकत्वात् , तदाह १ एवमेक आस्मैको दण्डश्च भवति, क्रियया । करणविशेषेण च त्रिविधयोगसिद्धिरप्यविरुद्वा ॥१॥ २ ग. घ. च. 'या य'। ३ मुद्रितसम्मतिसूत्रे 'दी उ अ'। ४ सम्मतिसूत्रे गाथा ४९ । ॥११५॥ ५ नं च बायको भावोऽभ्यन्तरकश्चास्ति समये । नोइन्द्रियं पुनः प्रतीत्य भवत्यभ्यन्तरविशेषः ॥1॥ ६ मुद्रितपुस्तके 'न य' इति पाठः । ७ मुद्भिते 'तरो भावो' इति पाठः । ८ सम्मतिसूत्रे गाथा ५० । Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy