SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥११२॥ सटीकः। स्तबकः। ॥३॥ कुत्र तर्हि बन्ध-मोक्षौ ?, इत्यत आह-बध्यते प्रकृतिरेव, स्वात्मना- स्वपरिणामलक्षणेन बन्धन, मुच्यते चापि 'तेन प्रकृतिरेव, तत्रैव बन्धविश्लेषात् । पुरुषे तु तावुपचर्येते, भृत्यगताविव जय-पराजयो स्वामिनीति तदुक्तम् "तस्माद् न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥१॥" इति । समाधत्ते- इति चेत् ॥ ३४ ॥ अत्रोत्तरम्एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा। तस्याः क्रियान्तराभावाद्वन्धमोक्षौ सुयुक्तितः॥३५॥ एकान्तेनैकरूपायाः- सर्वथैकस्वभावायाः, सर्वथा नित्यायाश्च- सर्वैः प्रकारैः प्रवृत्तिरूपैकक्रियायाश्च, तस्याः- प्रकृतेः, क्रियान्तराभावात-निवृत्तिक्रियाया अभावात् , सुयुक्तितः- सन्न्यायात् , बन्ध-मोक्षौ न । प्रकृति-पुरुषान्यताख्यातिरूपो हि व्यापारः पुरुषस्यैव, इति तस्यैव मोक्ष उचितः, न तु प्रकृतेः, तस्याः प्रवृत्येकरूपत्वात् । पुरुषार्थमचेतनत्वेन व्यापारायोगाच्च । किश्च, प्रकृतेर्मुक्तौ पुरुषस्य स्वरूपावस्थाने तस्याः साधारणत्वादेकमुक्तौ संसारोच्छेदः, प्रकृतिवदात्मनोऽपि सर्वगतत्वेन 'एकावच्छेदेन मुक्तिः, नान्यावच्छेदेन' इत्यपि वक्तुमशक्यत्वात् । 'तबुद्ध्यवच्छेदेन मुक्तत्वम् , नान्यबुद्ध्यवच्छेदेन' इत्यपि क्षीणाया बुद्धरनवच्छेदकत्वादनुद्धोष्यम् , बुद्धियोगेन पुरुषस्य संसारित्वे तस्यैव मोक्षपसगाच ॥ ३५ ॥ । स्वपरिणामलक्षणेन बन्धेन । २ तत्रैव-प्रकृती, बद्ध एव वा । ३ 'तेऽसौ न मु' इति सांख्यकारिकायां पाठः । ४ सांख्यकारिकायां कारिका ६२। ॥११॥ dan man For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy