SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता- समुच्चयः ॥११॥ सटीकः । स्तबकः। ॥३॥ Sotes ब्राह्मणात्मनस्तु नाश एव न, इति ब्राह्मणं घनतोऽपि सा न स्यात् । ब्राह्मणशरीरावच्छिन्नज्ञानजनकमनःसंयोगविशेषनाशानुकू- लो व्यापार एव ब्रह्महत्येति चेत् । न, तादृशमनःसंयोगस्य स्वत एव नश्वरत्वात् , साक्षाद्वातानुपपत्तेश्च । ब्राह्मणशरीरावच्छिन्नदुःखविशेषानुकूलव्यापार एव ब्रह्महत्येति चेत् । शरीराच्छरीरिणः सर्वथा भेदे तच्छेदादिना तस्य दुःखमपि कथम् । परम्परासंबन्धेन तदात्मसंवन्धादिति चेत् । साक्षादेव कथं न तत्संबन्धः । शरीरावयवच्छेदादात्मावयवच्छेद एव हि शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिरुपपद्यते, नाऽन्यथा, प्राणक्रियाया अपि तन्मात्रोपग्रहं विनाऽभावात् ।। नन्वेवं छिन्नावयवानुपविष्टस्य पृथगात्मत्वप्रसक्तिः स्यादिति चेत् । न, तत्रैव पश्चादनुप्रवेशा , छिन्ने हस्तादौ कम्पादितल्लिङ्गादर्शनादित्यं कल्पनात् । न चैकत्व आत्मनो विभागाभावाच्छेदाभाव इति वाच्यम् । शरीरद्वारेण तेस्यापि सविभागत्वात् , अन्यथा सावयवशरीरव्यापिता तेस्य न स्यात् , तथाच तच्छेदनान्तरीयकश्च्छेदो न स्यात् । छिन्ना ऽच्छिन्नयोः कथं पश्चात् संघटनम् ?, इति चेत् । न, एकान्तेनाच्छिन्नत्वात् , पद्मनालतन्तुवच्छेदेऽपि च्छेदाभ्युपगमात् ?; संघटनमपि तथाभूताहटवशादविरुद्धमेव । हन्त ! एवं शरीरदाहेऽप्यात्मदाहः स्यादिति चेत् । न, क्षीर-नीरयोरिवाऽभिन्नत्वेऽपि भिन्नलक्षणत्वेन तद्दोषाभावादिति, अन्यत्र विस्तरः। ___ तस्माद् देहादात्मन एकान्तपृथक्त्वे हिंसाद्यभावः, तदभावे- हिंसाद्यभावे, अनिमित्तत्वात्- निमित्तसंनिधानाभावात् , सा- ब्रह्महत्या । २ ग. घ. च. 'शरीरि'। ३ यस्माच्छरीरावयवः पृथग्भूतस्तस्मिन् शरीरे । छिनामावयवानामिति गम्यते। ५ तस्य- आत्मनः। ॥११॥ Jan Education International For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy