SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥१०६॥ सटीकः । स्तबकः। ॥३॥ ततः पञ्च तन्मात्राणि, एकादशेन्द्रियाणि च । पञ्च तन्मात्राणि- शब्द-रूप-रस-गन्ध-स्पर्शाः मूक्ष्मा उदात्तादिविशेष- रहिताः । एकादशेन्द्रियाणि च-चक्षुः, श्रोत्रम् , घ्राणम् , रसनम् , त्वगिति पश्च बुद्धीन्द्रियाणि, वाक्-पाणि-पाद-पायू-पस्थाः पश्च कर्मेन्द्रियाणि, मनश्चेति । पञ्चतन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते, तथाहि- शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मावसहितात् स्पर्शतन्मात्रा वायुः शब्द-स्पर्शगुणः, शब्द-स्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द-स्पर्श-रूपगुणम् , शब्दस्पर्श-रूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्द-स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्श-रूप-रस-गन्धगुणा पृथिवीति । तदुक्तमीश्वरकृष्णेन "प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥१॥ मूलमकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ॥२॥" इति । पूर्व पोडशकपदेन पञ्चतन्मात्रै-कादशेन्द्रियग्रहणम् , अग्रे तु पञ्चमहाभूते-न्द्रियग्रहणमिति विशेषः ॥१८॥ . इममेव क्रममाहप्रधानान्महतो भावोऽहंकारस्य ततोऽपि च। अक्षतन्मात्रवर्गस्य तन्मात्राभूतसंहतेः॥१९॥ प्रधानात्-प्रकृतितत्वात् , महतः- बुद्धितत्त्वस्य, भावः- उत्पत्तिः, अभिव्यक्तिर्वा, ततोऽपि च, अहङ्कारस्य 'भावः' । । सांख्यकारिकायां कारिका २२ । २ सांख्यकारिकायां कारिका ।। १०६॥ JainEducatim For Private Personal Use Only www.jane brary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy