SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता॥१०४॥ सटीकः । स्तबकः। ॥३ ॥ ततः- अविरुद्धभाषित्वात् , तेषां- परोपकारार्थं प्रवृत्तानां शास्त्रकाराणाम् , अभिप्रायः- शब्दतात्पर्यात्मा, सम्यग्- व्यासङ्गपरिहारेण, मृग्यः- उन्नयः, हितैपिणा- मुमुक्षुणा, न्यायशास्त्राविरोधेन- युक्त्या-ऽऽगमबाधा यथा न स्यात् तथा, न तु यथाश्रुतग्रहणमात्रेणाऽऽन्ध्ये मन्जनीयं मनः, अन्यथा 'ग्रावाणः प्लवन्ते' इत्यादिश्रुतिश्रवणेन गगनमेवाऽवलोकनीयं स्यात् । अत्र पराऽभियुक्तसंमतिमाह- यथा मनुरपि, अद:- वक्ष्यमाणम् , आह ॥ १६ ॥ किम् ?, इत्याहआर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तकेंणानुसंधत्ते स धर्म वेद नेतरः॥१७॥ आर्ष च-वेदादि, धर्मशास्त्रं च पुराणादि । 'आर्ष धर्मोपदेशं च' इति क्वचित् पाठः, तत्राऽप्ययमेवार्थः- आर्ष- मन्वादिवाक्यम्, धर्मजनक उपदेशो धर्मोपदेशः,'धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्त-वेदम्' इत्यन्ये । वेदशास्त्राविरोधिना- परस्परं तदुभयाविरोधिना, तर्केण यः, अनुसंधत्ते-- तदर्थमनुस्मरति, स धर्म वेद-जानाति, नेतर:- ऊहरहितः । तस्मादीश्वरकर्तृत्वप्रतिपादकपरागमस्याऽप्ययमेवाऽऽशयो युक्तः, इति सम्यग्दृष्टिपरिगृहीतत्वेन तत्प्रामाण्यमुपपादनीयम् । द्रव्यासत्याभिधानं चेदं ग्रन्थकारस्य तत्पमाण्याभ्युपगन्तृश्रोतपरिवोधार्थम् , एवमग्रेऽप्यूहनीयम् । इत्येवं पटुरीश्वरव्यतिकरः सतर्कसंपर्कभाग येषां विस्मितमातनोति न मनस्ते नाम वामाशयाः। अस्माकं तु स एक एव शरणं देवाधिदेवः, सुखाम्भोधौ यस्य भवन्ति बिन्दव इव स्वःसनां संपदः॥१॥१७॥ PARERAR ॥१०४॥ Jain Education international For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy