SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ cleroiletes Bहाहाहाकार शास्त्रवार्ता- तस्माद नेश्वरसिद्धौ किमपि साधीयः प्रमाणम् , नवा तदभ्युपगमेनापि तस्य सर्वज्ञत्वम्, उपादानमात्रज्ञानसिद्धाव- सटीका। समुच्चयः। प्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् , मानाभावाचेति दिग् ॥९॥ स्तबकः। ॥१०२॥ "संतुष्य नैयायिकमुख्य ! तस्मादस्माकमेवाऽऽश्रय पक्षमग्यम् । तवोच्चकैरीश्वरकर्तृताया मनोरथं संप्रति पूरयामः ॥ १॥ नयैः परानप्यनुकूलवृत्तौ प्रवर्तयत्येव जिनो विनोदे । उक्तानुवादेन पिता हितात् किं बालस्य नाऽऽलस्यमपाकरोति ? ॥२॥" तदिदमाह| ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ॥१०॥ ततश्च- पातञ्जल-नैयायिकमतनिरासाच, अय- तथाविधलोकमसिद्धः, ईश्वरकर्तृत्ववादः, परम्- उक्तविपरीतरीत्या, सम्यग्न्यायाविरोधेन- प्रतितर्काप्रतिहततकानुसारेण, युज्यते; यथा, शुद्धबुद्धयः-सिद्धान्तोपबृंहितमतयः परमर्षय आहुः ॥१०॥ तद्वचनमेवाऽनुवदतिईश्वरः परमात्मैव तदुक्तवतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः॥११॥ ॥१०२ ॥ S Join Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy