________________
cleroiletes
Bहाहाहाकार
शास्त्रवार्ता- तस्माद नेश्वरसिद्धौ किमपि साधीयः प्रमाणम् , नवा तदभ्युपगमेनापि तस्य सर्वज्ञत्वम्, उपादानमात्रज्ञानसिद्धाव- सटीका। समुच्चयः। प्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् , मानाभावाचेति दिग् ॥९॥
स्तबकः। ॥१०२॥
"संतुष्य नैयायिकमुख्य ! तस्मादस्माकमेवाऽऽश्रय पक्षमग्यम् । तवोच्चकैरीश्वरकर्तृताया मनोरथं संप्रति पूरयामः ॥ १॥ नयैः परानप्यनुकूलवृत्तौ प्रवर्तयत्येव जिनो विनोदे ।
उक्तानुवादेन पिता हितात् किं बालस्य नाऽऽलस्यमपाकरोति ? ॥२॥" तदिदमाह| ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ॥१०॥
ततश्च- पातञ्जल-नैयायिकमतनिरासाच, अय- तथाविधलोकमसिद्धः, ईश्वरकर्तृत्ववादः, परम्- उक्तविपरीतरीत्या, सम्यग्न्यायाविरोधेन- प्रतितर्काप्रतिहततकानुसारेण, युज्यते; यथा, शुद्धबुद्धयः-सिद्धान्तोपबृंहितमतयः परमर्षय आहुः ॥१०॥
तद्वचनमेवाऽनुवदतिईश्वरः परमात्मैव तदुक्तवतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः॥११॥ ॥१०२ ॥
S
Join Education Inter
For Private Personal Use Only
www.jainelibrary.org