SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 2022ISPIRRORSCOOOOOOO का; अत एव ज्ञानत्वावच्छेदेनाऽऽत्म-मनोयोगजन्यत्वं न बाधकमिति चेत् । न, ईश्वरसंबन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमायोगात् ; चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारोचित्यात् , उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च, अन्यथाऽऽनन्दोऽपि तत्र सिध्येत् , ज्ञाना-ऽऽनन्दभेदश्चेति दिग् । आयोजनादपि नेश्वरसिद्धिः, ईश्वराधिष्ठानस्य सर्वदा सत्वेऽप्यदृष्टविलम्बादेवाऽऽयाणुक्रियाविलम्बात् , तत्र तद्धेतुRO त्वावश्यकत्वात् , दृष्टकारणसत्त्व एवाऽदृष्टविलम्बेन कार्याविलम्बात् , अदृष्टस्य दृष्टाघातकत्वात् , चेष्टात्वस्याऽनुगतत्वेनोपा धित्वाच । तदवच्छिन्न एव हि जीवनयनव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादि व्याप्यत्वे तु विलक्षणयनत्वेनैव हेतुत्वात् क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् , 'यद्विशेषयोः' इत्यादिन्याये मानाभावात् । धृतेरपि नेश्वरः सिद्धिः, गुरुत्ववत्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याऽऽम्रफलादावेव व्यभिचारित्वात् । प्रतिवन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाभावे तैथात्वात् । वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेषप्रयुक्तगोलकपतनाभावे तैथात्वात् । अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् । तदुक्तम् "निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥१॥” इति । युक्तं चैतत् , ईश्वरप्रयत्नस्य व्यापकत्वेन समरेऽपि शरपाताऽनापत्तेः। पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे ताश . तच्छब्देनाऽदृष्टम् । ३ ख. ग. घ. च. 'णे वे'। ३ व्यभिचारित्वादित्यर्थः । Jain Education anal For Private Personal Use Only alwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy