SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ PAGE शास्त्रवार्तासमुच्चयः। ॥९८॥ सटीकः। स्तबकः। तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात । न च जिहासयैव द्वेषान्यथासिद्धि; 'तद्धेतोः' इति न्यायात्; अन्यथा द्वेषपदार्थ एव न स्यात् , 'द्वेष्मि' इत्यनुभवे कचिदनिष्टसाधनताज्ञानस्य, कचिच्चाऽनिष्टत्वज्ञानस्यैव द्वेषपदेन तथाभिलापात् । एवं च कार्यसामान्ये द्वेषस्याऽपि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिध्येत् । द्वेषवतः संसारित्वप्रसङ्ग इति चेत् । चिकीर्षावतोऽपि किं न सः १ । द्वेष-चिकीर्षयोस्तत्र समानविषयत्वे करणा-ऽकरणप्रसङ्गः, भिन्नविषयत्वे च तत्कार्य न कुर्यादेव, इति बाधकाद् द्वेषकल्पना त्यज्यत इति चेत् । एवमुत्तरकालोपस्थितबाधकेन तद्वाधोपगमे, नित्यज्ञानादिकल्पनागौरवादिबाधकेन क्लुप्तोऽपीश्वरस्त्यज्यताम् । एतेन 'पुरेषु पुरेशानामिव जगदीशज्ञानेच्छादित एव तत्तत्कार्याणां स्वल्पतमा-ऽधम-देश-कालादिनियमः, वदन्ति हि पामरा अपि- 'ईश्वरेच्छैव नियामिका' इति । न चैवं तत्तद्देश-कालनियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तकार्यानिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यम् । तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् । न हि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादिः, कपालादि समवायि, न तन्त्वादिकम् , इत्यत्राऽन्यद् नियामकं पश्यामः, इति तदनुमत्यादिकमेव । तथा, तदनुमत्यादिकं न साक्षात्, किन्तु तत्तत्कारणद्वारा तत्तत्संपादकम् । न हि राजाज्ञादितोऽपि विनांशुकं तन्त्वादि, विना तन्त्वादिकं पटादि' इति पामराशयानुसरणसंक्रान्तं पामरभावानां मतमपास्तम्, राजाज्ञादितुल्यतयेश्वरेच्छाया अहेतुत्वात, सामग्रीसिद्धस्य नियतदेश-कालत्वस्य तज्जन्यताघटकतया तदनियम्यत्वात् । अन्यथा तत्कालावच्छिन्नतद्धटावच्छिन्नविशेष्यत १ ख. ग. घ. च ' ज्ञा'। ॥९८॥ Jain Education Inter For Private Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy