________________
CHODHROOMATOT
गीयते । प्रयोजनज्ञानं हि प्रवर्तनाथमुपयुज्यते, प्रवृत्तिश्च यदि स्वत एवोपपन्ना, तदेश्वरसिद्धिव्यसनं गृहलब्ध एव धने विदेशगमनप्रायम् ॥ ६॥
अभिप्रायान्तरमाशङ्कय निराकुरुतेफलं ददाति चेत्सर्व तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता ॥७॥
सर्व तत्-- चित्रं कर्म, इह- जगति, तेन- ईश्वरेण, प्रचोदितम्- अधिष्ठितं सत् , फल- सुख-दुःखादिकम् , ददातिउपधत्ते, अचेतनस्य चेतनाधिष्ठितस्यैव कार्यजनकत्वादिति चेत् । अफले- स्वतश्चित्रफलदानासमर्थे कर्मण्यभ्युपगम्यमाने, पूर्वदोपः- पूर्वोक्तः स्वर्ग-नरकादिफलाऽनियमदोषः, स्यात् । सफले- स्वतश्चित्रफलदानसमर्थे कर्मणि त्वभ्युपगम्यमाने, भक्तिमात्रता- ईश्वरे भक्तिमात्र स्यात् , हरीतकीरेकन्यायात । अचेतनं चेतनाधिष्ठितमेव जनकमिति नियमस्त्वतादृशस्यापि वनबीजस्याऽरजननत्वदर्शनादसिद्धः। तस्यापि पक्षतायाम् , अन्यत्रापि व्यभिचारिणः पक्षतायां निवेशेऽनैकान्तिकोच्छेदप्रसङ्गादिति भावः ।।७।।
आदिसर्गे तस्यैव स्वातन्त्र्यमित्याशङ्कय निराकुरुतेआदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते। प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः ॥८॥
For Private Personel Use Only
www.jainelibrary.org