SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो समुच्चयः । ।। ९५ ।। अन्ये तु - जैनाः, अत्र - ईश्वरविचारे, अभिदधति- परीक्षन्ते । किम् ?, इत्याह- वीतरागस्य- वैराग्यवतः, ईश्वरस्य- पातञ्जलैरभ्युपगतस्य, इत्थं- प्रेरकत्वे, प्रयोजनाभावात्, भावतः - इच्छातः कर्तुत्वं कथं युज्यते १ । यो हि परमेरको दृष्टः स स्वप्रयोजनमिच्छन्निष्टः, ततोऽत्र व्यापिकायाः फळेच्छाया अभावाद् व्याप्यस्य परप्रेरकत्वस्याभावः ॥ ४ ॥ एतदेव स्पष्टयन्नाह - नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून्केन हेतुना ? ॥ ५ ॥ सः - ईश्वरः, कांश्चिज्जतून नरकादिफले- ब्रह्महत्यादौ, कर्मणि, कांश्चित् स्वर्गादिसाधने- यम-नियमादौ वा, आशुकेन हेतुना प्रेरयति ? | क्रीडादिप्रयोजनाभ्युपगमे राग-द्वेषाभ्यां वैराग्यव्याहतिः, प्रयोजनानभ्युपगमे च तन्मूलकप्रेरणाभावात् सिद्धान्त व्याघातः, इत्युभयतः पाशा रज्जुरिति भावः ॥ ५ ॥ शीघ्रम्, पराभिप्रायमाशङ्कय निराकरोति स्वयमेव प्रवर्तन्ते सत्त्वाश्चेच्चित्रकर्माणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ? ॥६॥ सखाः, चित्रकर्मणि - ब्रह्महत्या - यम-नियमादौ स्वयमेव तमः सच्चोद्रेकेण तथाविधबुद्ध्यंशव्यापारावेशेनैव, प्रवर्तन्ते - कर्तुत्वेनाऽभिमन्यन्ते । प्रयोजनज्ञानार्थं परमीश्वरापेक्षेति चेत् । इह कर्मणि, निरर्थकमीशस्य कर्तृत्वं कथं Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥ ३ ॥ ॥ ९५ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy