SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातों-माणोरेव तादृशप्रयत्नवत्त्वे जडताहानिः स्यात् । सटीकः। समुच्चयः। अदृष्टं तु तत्र दृष्टहेत्वनपेक्षं न हेतुः, तथात्वे दृष्टहेतूच्छेदापत्तेः कर्मण एवाऽनुत्पत्तिप्रसङ्गात् । चेष्टात्वमुपाधिरिति चेत् । स्तवकः। ।। ९३॥ किं तत् । प्रयत्नजन्यक्रियात्वमिति चेत् । न, तत्रैव तस्यैवाऽनुपाधित्वात् । हिता-ऽहितप्राप्ति-परिहारफलत्वमिति चेत् । न, ॥ ३ ॥ 'विषभक्षणा-ऽहिलङ्घनाद्यन्यापनात् । शरीरसमवायिक्रियात्वं तदिति चेत् । न, मृतशरीरक्रियाया अतथात्वात् । जीवत इति चेत् । न, नेत्रस्पन्दादेरतथात्वात् । स्पर्शवद्रव्यान्तरापेरणे सति शरीरक्रियात्वं तत् , शरीरपदोपादानाद् न ज्वलन-पवनादिक्रिFOR याऽतिव्याप्तिरिति चेत् । न, शरीरत्वस्य चेष्टाघटितत्वात् । चेष्टात्वं सामान्यविशेषो यत उन्नीयते, प्रयत्नपूर्विकेयं क्रियेति | चेत् । न, क्रियामात्रेण तदुन्नयनात् । धृतेरपि, ब्रह्माण्डादिपतनाभावः पतनप्रतिवन्धकप्रयुक्तः, धृतित्वात् , उत्पतत्पतत्रिपतनाभाववत् , तत्पतत्रिसंयुक्ततणादिधृतिवद् वा । एतेनेन्द्रा-ऽग्नि-यमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः, तेषां तदधिष्ठानदेशानामीश्वरावेशे तादृशप्रयत्नवत्त्वस्यैव स्वातन्त्र्यपदार्थत्वात् , तस्य च चेतनाधिष्ठानाऽविनाभावादिति भावः । २ सर्गाद्यकालीनब्यणुककर्मणि । A दृष्टहेत्वनपेक्षमैवाऽदृष्टस्य कारणत्वे । ५ ब्यणुकादीनामप्यदृष्टादेवोत्पत्तेरित्यर्थः। ५ चेष्टास्वम्। ६ परमाणुक्रियायां हि प्रयत्नवदात्मसंयोगासमवा-EH |यिकारणकत्वमेव चेतनाऽऽयोजितत्वमिति साध्यम्, न च तस्योपाधिस्वम् , साधनव्यापकत्वेन साधनाव्यापकघटितस्योपाधिलक्षणस्यानन्वयादिति हृदयम् । ७ चेष्टात्वमिति संबध्यते, एवमुत्तरत्रापि । विषभक्षणादिक्रियाया अहितमरणमापकत्वादिति भावः । ९तत्- चेष्टात्वम्, एवमग्रेऽपि । एतेम-धारकश्यनएतत्वग्युत्पादमेनेत्यर्थः । ९२ ।। Fel Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy