________________
शास्त्रवातों-माणोरेव तादृशप्रयत्नवत्त्वे जडताहानिः स्यात् ।
सटीकः। समुच्चयः। अदृष्टं तु तत्र दृष्टहेत्वनपेक्षं न हेतुः, तथात्वे दृष्टहेतूच्छेदापत्तेः कर्मण एवाऽनुत्पत्तिप्रसङ्गात् । चेष्टात्वमुपाधिरिति चेत् ।
स्तवकः। ।। ९३॥ किं तत् । प्रयत्नजन्यक्रियात्वमिति चेत् । न, तत्रैव तस्यैवाऽनुपाधित्वात् । हिता-ऽहितप्राप्ति-परिहारफलत्वमिति चेत् । न,
॥ ३ ॥ 'विषभक्षणा-ऽहिलङ्घनाद्यन्यापनात् । शरीरसमवायिक्रियात्वं तदिति चेत् । न, मृतशरीरक्रियाया अतथात्वात् । जीवत इति
चेत् । न, नेत्रस्पन्दादेरतथात्वात् । स्पर्शवद्रव्यान्तरापेरणे सति शरीरक्रियात्वं तत् , शरीरपदोपादानाद् न ज्वलन-पवनादिक्रिFOR याऽतिव्याप्तिरिति चेत् । न, शरीरत्वस्य चेष्टाघटितत्वात् । चेष्टात्वं सामान्यविशेषो यत उन्नीयते, प्रयत्नपूर्विकेयं क्रियेति | चेत् । न, क्रियामात्रेण तदुन्नयनात् ।
धृतेरपि, ब्रह्माण्डादिपतनाभावः पतनप्रतिवन्धकप्रयुक्तः, धृतित्वात् , उत्पतत्पतत्रिपतनाभाववत् , तत्पतत्रिसंयुक्ततणादिधृतिवद् वा । एतेनेन्द्रा-ऽग्नि-यमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः, तेषां तदधिष्ठानदेशानामीश्वरावेशे
तादृशप्रयत्नवत्त्वस्यैव स्वातन्त्र्यपदार्थत्वात् , तस्य च चेतनाधिष्ठानाऽविनाभावादिति भावः । २ सर्गाद्यकालीनब्यणुककर्मणि । A दृष्टहेत्वनपेक्षमैवाऽदृष्टस्य कारणत्वे । ५ ब्यणुकादीनामप्यदृष्टादेवोत्पत्तेरित्यर्थः। ५ चेष्टास्वम्। ६ परमाणुक्रियायां हि प्रयत्नवदात्मसंयोगासमवा-EH |यिकारणकत्वमेव चेतनाऽऽयोजितत्वमिति साध्यम्, न च तस्योपाधिस्वम् , साधनव्यापकत्वेन साधनाव्यापकघटितस्योपाधिलक्षणस्यानन्वयादिति हृदयम् । ७ चेष्टात्वमिति संबध्यते, एवमुत्तरत्रापि । विषभक्षणादिक्रियाया अहितमरणमापकत्वादिति भावः । ९तत्- चेष्टात्वम्, एवमग्रेऽपि ।
एतेम-धारकश्यनएतत्वग्युत्पादमेनेत्यर्थः ।
९२ ।।
Fel Jain Education International
For Private & Personel Use Only
www.jainelibrary.org