________________
शास्त्रवार्तासमुच्चयः।
यतः सत्यसंकल्पता भवति, यथेवरसंकल्पमेव भूतभावादिति । धर्मश्च प्रयत्न-संस्काररूपोऽधर्माभावादप्रतिघः । एतच्चतुष्टयं सटीकः । सहसिद्धम्- अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्माऽनाश्रयत्वादिति बोध्यम् ॥२॥स्तवकः। . तस्य कर्तृत्वे युक्तिमाह
॥३॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा॥३॥
अयं संसारी जन्तुः, आत्मनः सुख-दुःखयोर्जायमानयोः, अनीशः- अकर्ता, यतोऽज्ञः-हिता-ऽहितप्रवृत्ति निवृत्त्युपायानभिज्ञः, अतः स्वर्ग वा, श्वभ्रमेव वा- नरकमेव वा, ईश्वरप्रेरितो गच्छेत् , अज्ञानां प्रवृत्तौ परप्रेरणाया हेतुत्वावधारणात् , पवादिमवृत्ती तथादर्शनात् , अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच । अत एव
" मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । तपाम्यहमहं वर्ष निगृहाम्युत्सृजामि च ॥१॥" इत्यागमेन सर्वाधिष्ठानत्वं भगवतः श्रूयते, इति पातञ्जलाः। नैयायिकास्तु वदन्ति
" कार्या-ऽऽयोजन-धृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच साध्यो विश्वविदव्ययः॥१॥” इति । अस्याऽर्थः- कार्यादीश्वरसिद्धिः, कार्य सर्तकम, कार्यत्वात , इत्यनुमानात् । न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य 1 कुसुमाञ्जली पञ्चमे स्तबके कारिका ।।
10||९१॥
SIDIOS
Jain Education Intro
For Private
Personal Use Only