SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥८९॥ HD अन्य आचार्याः, स्वभावो नियतिश्च, एवकारस्य 'कर्मणः' इत्युत्तरं संबन्धात् कर्मण एव धर्मों 'इति' इत्यध्याहियते, इति प्रचक्षते- अभ्युपगमप्रकर्षेण व्याख्यान्तीति योजना; उद्भूतरूपादिवस्तुस्वभावहेतोः स्वभावस्य बढेरूप्रज्वलनादिनियमरूपार्थम्, नियतेश्चाऽदृष्ट एव स्वीकारादित्याशयः। अन्ये त्वाचार्याः, सामान्येनैव- दृष्टा-ऽदृष्टसाधारण्येनैव, सर्वस्य वस्तुनः स्वभावो नियतिश्च धर्मों, इति 'प्रचक्षते' इति प्राक्तनेन योजना । अत्र स्वभावस्तथाभव्यात्मिका जातिः कार्यंकजात्याय, नियतिश्चातिशयितपरिणतिरूपा कार्यातिशयाय सर्वत्रोपयुज्यत इति । अधिकमन्यत्र ॥८१॥ इति श्रीपण्डितपद्मविजयसोदरपण्डितयशोविजयविरचितायां स्याद्वादकल्पलताभिधानायां शास्त्रवार्तासमुच्चयटीकायां द्वितीयः स्तबकः संपूर्णः ।। - -000अभिप्रायः मूरेरिह हि गहनो दर्शनततिनिरस्या दुर्धर्षा निजमतसमाधानविधिना। तथाप्यन्तः श्रीमन्त्रयविजयविज्ञाहिभजने न भग्ना चेद् भक्तिर्न नियतमसाध्यं किमपि मे ॥१॥ यस्यासन् गुरवोत्र जीतविजयप्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयमाज्ञाश्च विद्यापदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते ग्रन्थे मतिदीयताम् ॥२॥ HO १ ग, घ. च. 'दृष्टसा'। O OOOOOOOHOTE ॥८९॥ Jain Education anal For Private & Personal Use Only Niwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy