SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ DIRECIPE HAGATHAPAHASAN शास्त्रवातो सटीकः ॥८८ HAAHASHASAASमरामसारपसार दोषान्तरमाहयतश्च काले तुल्येपि सर्वत्रैव नतत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः॥७॥ यतश्च, काले- समयादौ, तुल्येऽपि- अविशिष्टेऽपि सति, तत्फलं- तत्कालजन्य घटादि, सर्वत्रैव न, तन्त्वादौ तदनुपपत्तेः । अतस्तत्फलं, विचक्षणैः- यौक्तिकैः, हेत्वन्तरापेक्षं- कालातिरिक्तदेशादिहेतुजन्यं, विज्ञेयम् । न च मृदोऽन्यत्र घटस्याऽनापत्तिरेव, काले हेतुसत्त्वेऽपि देश कार्यानापत्तेरिति वाच्यम् , मृदजन्यत्वेन मृदवृत्तित्वस्याऽऽपाद्यत्वात् । मृदजन्यत्वं च जन्यतासंबन्धेन मृद्भिन्नत्वम् । अतो न तर्कमूलव्याप्त्यसिद्धिः । न च तत्स्वभावत्वादेव तस्य काचित्कत्वम् , फलतस्तत्स्वभावत्वस्यैवाऽऽपाद्यत्वादिति दिग् ॥ ७८॥ उपसंहारमाह-.. अतः कालादयः सर्वे समुदायेन कारणम् ।गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः॥७९॥ ___ अतः- उक्तहेतोः, कालादयः सर्वे समुदायेन स्वस्खमत्यासत्त्या, गर्भादेः कार्यजातस्य, न्यायवादिभिः, कारणम्-फलोपधायकाः, विज्ञेयाः ॥ ७९ ॥ इदमेव स्फुटतरशब्देनाहन चैकैकत एवेह कचित्किञ्चिदपीक्ष्यते। तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता।Ineen Jan Education Intemanona For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy