SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ FOLORS BOXICIDIODICHOD अथापि हेतुमलयादसौ भवेत् , प्रतिज्ञया केवलयाऽस्य किं भवेत् ? ॥१॥” इति । न च ज्ञापकहेतूपन्यासेऽपि कारकहेतुप्रतिक्षेपवादिनो न स्वपक्षबाधेति वाच्यम् : ज्ञानजनकत्वेनैव ज्ञापकत्वात् , अनियतावधित्वे कादाचित्कत्वव्याघातात् , नियतावधिसिद्धौ तत्त्वस्यैव हेतुत्वात्मकत्वाच; अन्यथा 'गर्दभाद् धूमः' इत्यपि प्रमीयतेति । अधिकमग्रे ॥ ७६ ॥ __ अत एव कालवादोऽपि निरस्तः ?, इत्याहकालोऽपि समयादिर्यत्केवलः सोऽपि कारणम्। तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते॥७७॥ कालोऽपि समयादिः- क्लृप्तद्रव्यपर्यायरूपः, अतिरिक्तकालपर्यायो वा; यद्- यस्माद्धेतोः, ततः, तत एव-समयादेः, हि-- निश्चितम् , कस्यचित्- कस्यापि, असंभूते:- अनुत्पत्तेः, केवल:- अन्यानपेक्षः, सोऽपि-- कालोपि, कारणं नोपपद्यते, विवक्षितसमये कार्यान्तरस्याऽप्युत्पत्तिप्रसङ्गात् । न च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणहेतुत्वाभिधानाद् न दोष इत्युक्तमेवेति वाच्यम् , अग्रभाविनस्तत्क्षणवृत्तित्वस्यैव फलत आपाद्यत्वात् , तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणेन हेतुत्वम् , तदुत्तरक्षणविशिष्टे कार्ये तत्क्षणत्वेन वा ?, इति विनिगमनाविरहाच्च ॥ ७७ ॥ SatsTo koicCHOCKEE १ असौ- प्रतिज्ञा, हेतुप्रलयात्- हेतुरहितैवेत्यर्थः, भवेदिति पूर्वपक्षः । २ कादाचित्कत्वस्यैव । ३ ख. ग. घ. च. 'तोस्तत ए'। FESMS For Private & Personal Use Only Jnin Education www.jainelibrary.org tona
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy