SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शाखवार्ता- ॥८६॥ हाहाहाकार असंगतम् , कारणसरूपत्वात् कार्यस्येति भावः । एतेन 'तद्वयक्तिनिरूपितनियतित्वेन तव्यक्तिजनकत्वम्' इत्यप्यपास्तम्, सटीकः । 'तनियतिजन्यत्वेन तव्यक्तित्वसिद्धिः, तत्सिद्धौ च तद्वयक्तिनिरूपितत्वेन नियतिजन्यतासिद्धिः' इत्यन्योन्याश्रयात् , कार्यस्य कारणतानवच्छेदकत्वाच्च, अन्यथा नियतित्वनिवेशवैयर्थ्यादिति दिग् ॥ ७२ ॥ ननु नियतिस्वभावभेदादेव कार्यभेदोऽस्तु, इत्याशङ्कयाहतस्या एव तथाभूतः स्वभावो यदि चेष्यते। त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु॥७३॥ यदि च तस्या एव-नियतेरेव, तथाभूतः- कार्यवैचित्र्यप्रयोजकः, स्वभावभेद इष्यते, तदा 'ननु' इत्याक्षेपे, स्वभावाश्रयणाद् नियतिवादस्त्यक्तः स्यात् । अथ तत्स्वभावस्तत्परिपाक एवेति नान्यहेतुत्वाभ्युपगम इति चेत् । न, परिपाकेऽप्यन्यहेत्वाश्रयणावश्यकत्वात् । अन्यत्र परिपाकद्वैविध्यदर्शनेऽपि नियतिपरिपाकः स्वभावादेवेति चेत् । घट्टकुटीप्रभातापत्तिः ।। उत्तरपरिपाके पूर्वपरिपाक एव हेतुः, आद्यपरिपाके चान्तिमापरिपाक एव, इत्यादिरीत्या विशिष्य हेतु-हेतुमद्भावाद् न दोष इति चेत् । तइँकदैकत्र घटनियतिपरिपाकेऽन्यत्रापि घटोत्पत्तिः, प्रतिसंतानं नियतिभेदाभ्युपगमे च नियति-परिपाकयोव्यपर्यायनामान्तरत्व एव विवादः। किञ्च, एवं शास्त्रोपदेशवैयर्थ्यप्रसक्तिः, तदुपदेशमन्तरेणाऽप्यर्थेषु नियतिकृतत्वबुद्धेर्नियत्यैव भावात् , दृष्टा-ऽदृष्टफल ॥८६॥ १ ख. ग. घ. च. 'दृष्टफ'। For Private Personal Use Only Jain Education International ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy