SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Seo To जनकनियतेः, तदन्यभेदक- नियत्यन्यभेदकम्, मुक्त्वा- अनभ्युपगम्य, सम्यग्न्यायाऽविरोधतः- सत्ता प्रातिकूल्येन, विचित्रता स्यात् ।। ७०॥ एतदेव प्रकटयबाहन जलस्यैकरूपस्य वियत्पाताद् विचित्रता। ऊपराधिधराभेदमन्तरेणोपजायते॥७१॥ ___ जलस्य, एकरूपस्य- जलत्वेन समानस्य, वियत्पातात्- अभ्रपातादनन्तरम् , ऊपरादिधराभेदम्- ऊपरेतरपृथिवीसंवन्धादिजन्यवर्ण-गन्ध-रस-स्पर्शादिवलक्षण्यम् , अन्तरेण, विचित्रता न दृश्यते; सकललोकसिद्धं खल्वेतत्, तथा, नियतेरप्यन्यभेदकं विना न भेद इति भावः ॥ ७१ ॥ अस्तु तर्हि तदन्यभेदकम् , अत्राहतद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता। तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम् ॥७२॥ तद्भिन्नभेदकत्वे च- तद्भिन्नं भेदकं यस्यास्तस्या भावस्तत्त्वमिति समासः, नियतिभिन्नभेदकशालित्वे नियतेरङ्गीक्रियमाण इत्यर्थः, तत्र- भेदकत्वेनाऽभिमते, तस्याः- नियतेः, न कर्तृता- न हेतुता, तथाच सर्वहेतुत्वसिद्धान्तव्याकोपः । तत्कर्तृत्वे च-नियतर्भेदकत्वाभिमतहेतुत्वे च, चित्रत्वं- भेदकत्वम् , तद्वत्- नियतिवत् , तस्यापि- भेदकत्वाभिमतस्यापि, Jain Education in For Private Personel Use Only row.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy