SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥ ८५ ॥ Jain Education Inter रूपमेव, परमाणु साद्भूतानां च शाल्यादिवीजानां शाल्याबङ्कुरजनकत्वमेत्र, इति नियमे परेणाऽप्यदृष्टस्यैवाऽङ्गीकारात् सर्वत्र सटीकः तद्धेतुत्वस्यैवौचित्यात् । ननूक्तमेव नियत्यादेः कार्यवैचित्र्यम्, अत एतत्पक्षेणैव प्रत्यासच्या प्रतिलोमक्रमेण तदूपणार्थमाहतस्य- भोग्यस्य, विचित्रत्वम् यस्माद्धेतोः, नियत्यादेः- नियत्यादिप्रयोज्यम्, न युज्यते ॥ ६८ ॥ तथाहि नियतेर्नियतात्मत्वान्नियतानां समानता । तथानियतभावे च बलात्स्यात् तद्विचित्रता ॥६९॥ नियतेर्नियतात्मत्वात् एकरूपत्वात्, नियतानां तज्जन्यत्वेनाभिमतानाम्, समानता स्यात्, तथा अदृष्टप्रकारानतिक्रमेण अनियतभावे च असमानकार्यकारित्वे च नियतेरभ्युपगम्यमाने, बलात्- न्यायात्, तद्विचित्रता - नियतिविचित्रता, स्यात् 'घटो यदि पटजनकाऽन्यूना ऽनतिरिक्तहेतुजन्यः स्यात्, पटः स्यात्; घटजनकं यदि पटं न जनयेत्, पटजनकाद् भिद्येत' इति तर्कद्वयम् ।। ६९ ।। प्रागुक्तरीत्या कार्यवैचित्र्य निर्वाहकतयैव नियत्यभ्युपगमाद् द्वितीय इष्टापत्तिमाशङ्कयाहन च तन्मात्रभावादे र्युज्यतेऽस्या विचित्रता । तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः॥७०॥ न च - नैव, तन्मात्रभावादेः- तन्मात्राभावो नियतिमात्रत्वम्, आदिना परिणामग्रहः ततोऽस्याः - प्रतिनियतकार्य For Private & Personal Use Only 11 64 11 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy