SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवातो अथ कर्मवादमाह--. ॥८॥ न भोक्तव्यतिरेकेण भोग्यं जगति विद्यते। न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः६५ भोक्तृव्यतिरेकेण, जगति- चराचरे, भोग्यं न विद्यते, भोग्यपदस्य ससंबन्धिकत्वात् । न चाकृतस्य भोक्ता स्यात् , Ko स्वव्यापारजन्यस्यैव स्वभोग्यत्वदर्शनात् । अन्यथा, मुक्ताना- निष्ठितार्थानाम् , भोगभावतः- भोगप्रसङ्गात् ॥६५॥ ततः किम् ?, इत्याहभोग्यं च विश्वसत्त्वानां विधिना तेन तेन यत्।दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत्॥६६॥ भोग्यं च- भोगप्रयोजनं च, सत्त्वानां- संसारिणाम् , तेन तेन- सुख-दुःखप्रदानादिलक्षणेन, विधिना- प्रकारेण, इदं विश्व-जगत , अध्यक्षमेव- स्वसंवेदनसाक्षिकमेव, दृश्यते, यद्- यस्माद् हेतोः तस्मात् कारणात् , हि-निश्चितम् , तत्Ho जगत् , तत्कर्मज- भोक्तृकर्मजम् ; जगद्धेतुत्वं कर्मण्येव, नान्यत्र, इतरेषां पराभिमतहेतूनां व्यभिचारित्वादिति भावः ॥६६॥ तथान च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते। स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते॥६॥ ___न च तत्कर्मवैधुर्ये- भोक्तृगतानुकूलादृष्टाभाषे, मुद्गपक्तिरपीक्ष्यते । कथम् ?, इत्याह- यद्- यतो हेतोः, कचिन्- ॥४॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy