SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥८२॥ शास्त्रवातो- किन्तु सामग्रीमेव कार्यजनिकां ब्रूमः, अश्वमाषस्य च पक्ति प्रति स्वरूपयोग्यतैव न, इति को दोषः, इति चेत् । सटीकः। ___ अत्र वदन्ति- अन्तरङ्गत्वात् स्वभाव एव कार्यहेतुः, न तु बाह्यकारणम् । न च मृत्स्वभावाविशेषाद् घटादिकार्याविशेषप्रसङ्गः, 'स्वस्य भावः कार्यजननपरिणतिः' इति स्वभावार्थत्वात् , तस्याश्च कार्यैकव्यङ्ग्यत्वात् । न चेदेवम् , अङ्कुरजननखभावं बीजं प्रागेवाज्ङ्करं जनयेत् । सहकारिलाभा-ऽलाभाभ्यां हेतोः कार्यजनना-ऽजनने उपपत्स्यते इति चेत् । न, सहकारिच क्रानन्तर्भावेन विलक्षणवीजत्वेनैवाङ्करहेतुत्वौचित्यात् । न च सहकारिचक्रस्यातिशयाधायकत्वं त्वयाऽपि कल्पनीयम् , इति MON HAN तस्य तत्कार्यजनकत्वकल्पनमेवोचितमिति वाच्यम् । पूर्व-पूर्वोपादानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् , अत एव कालवादाप्रवेशात् । न च चरमक्षणपरिणामरूपबीजस्याऽपि द्वितीयादिक्षणपरिणामरूपाङराजनकत्वाद् व्यक्तिविशेषमवलम्ब्यैव हेतु-हेतुमद्भावो वाच्यः, अन्यथा व्यावृत्तिविशेषानुगतपथमादिचरमपर्यन्ताङ्करक्षणात् प्रतिव्यावृत्ति विशेषानुगतानां चरमबीजक्षणादिकोपान्त्याङ्करक्षणानां हेतुत्वे कार्य-कारणतावच्छेदककोटावेकैकक्षणप्रवेशा-प्रेवशाभ्यां विनिगमनाविरहप्रसङ्गात् । तथा च तज्जातीयात् कार्यात् तज्जातीयकारणानुमानभङ्गप्रसङ्ग इति वाच्यम् ; सादृश्यतिरोहितवैसदृश्येनाऽङ्करादिना तादृशबीजादीनामनुमानसंभवात , प्रयोज्य-अयोजकमावस्यैव विपक्षबाधकतर्कस्य जागरूकत्वादिति । अधिकमध्यात्ममतपरीक्षायाम् । ततः स्वभावहेतुकमेव जगदिति स्थितम् । उक्तं चस्वभाववादिन इति शेषः। २ कार्यजननपरिणतेः। ३ सहकातिरिक्तत्वेन मुख्यतयाऽभिमते हेताविति गम्यते । ४ स्वभाववादिना ।। on८२॥ ५ सहकारिचक्रस्य । ६ तच्छन्देनाधिकृतपरामर्शः । मनामनामनाHIGAR Jain Education in For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy