SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥८ ॥ स्वभावातिरेकेण-स्व पतिवृत्य, गर्भ-बाल-शुभादिकं यत् किश्चित्- कार्य, लोके न जायते, तत्-तस्मात् कार- सटीकः । णात् , 'किल' इति सत्ये, असौ स्वभावः, कारणं- कादाचित्कत्वनियामकः, आकाशत्वादीनां काचिकत्ववद् घटादीनां कादाचित्कत्वस्येतरानियम्यत्वात् ; आकाशादीनामन्यत्र सचे तत्स्वभावत्वाभावप्रसङ्गस्येव कादाचित्कत्वस्याऽपि गगनादौ सत्त्वे घटादिस्वभावत्वाभावप्रसङ्गस्य बाधकत्वात् ; अवधीनां नियतपूर्ववर्तित्वेऽपि तद्गतोपकाराजनकत्वेनाऽहेतुत्वात् । भवनस्वभावत्वे घटः सर्वदा भवेदिति चेत् । न, तदहरेव भवनस्वभावत्वात् । अथवा, कारणमिति - मुख्य एवाऽर्थः, उपादानस्वभावस्यैवोपादेयगतस्वभावरूपोपकारजनकस्योपादेयहेतुत्वात् । न चोपकारेऽप्युपकारान्तरापेक्षायामनवस्था, तस्य स्वत एवोपकृतत्वात् । दण्डादीनां दण्डरूपादीनामिव नियताऽवधित्वेऽप्यन्यथासिद्धत्वम् , 'दण्डाद् घटः' इति व्यवहारस्तु 'इन्धनात् पाकः' इतिवदेव ।। ५७ ॥ ___ इदमेवाहसर्वे भावाः स्वभावेन स्वस्वभावे तथा तथा। वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः।५८। सर्वे भावाः, स्वभावेन- स्वगतेन हेतुगतेन वा निमित्तेन, तथा तथा- विशिष्टसंस्थानादिप्रतिनियतरूपेण, स्वस्वभावेआत्मीयात्मीयसत्तायाम् , 'तिलेषु तैलम्' इतिवदभिव्याप्ती सप्तमी, स्वस्वभावमभिव्याप्येत्यर्थः, वर्तन्ते- भूत्वा तिष्ठन्ति । अथ नाशकाले निवर्तन्ते- स्वभावेन नाशभाजो भवन्ति । किंभूताः १ , इत्याह- कामचारपराङ्मुखाः- अनियतभावनिरपेक्षाः ॥१८॥ ॥८१॥ Jain Education Inte For Private Personel Use Only aw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy