SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ततश्च-अन्यागमाना दृष्टे-ष्टविरुद्धत्वेनाऽप्रतिपक्षत्वाच, इति-पूर्वोक्तम् , अद:-वक्तृप्रत्यक्ष 'हिंसादिभ्योऽशुभादि' इत्यादि, स्थितम्- अमामाण्यशङ्काविरहितेनाऽऽगमप्रमाणेन सिद्धम् ।। ४९ ॥ ततः सिद्धं प्रतिनियतं कर्म, तच्च कर्तारमाक्षिपति, इति तथात्वं स्वात्मन एव, इति नियमयति-. क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो मतम्।ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः॥ क्लिष्टं-रौद्राध्यवसायपूर्वकम् , प्राणिघाताद्याचरणम् । इदमुपलक्षणमक्लिष्टाचरणस्य, यत्- यस्माद्धेतोः, तस्यआत्मना, अन्यतः- स्वातिरिक्तव्यापारवतः, न मतं- नाऽभीष्टम् , देवदत्तयोगेन यज्ञदत्तानुष्ठानाभावात् । ततःतस्माद्धेतोः, स एव- अधिकृतात्मैव, हि-निश्चितम् , सर्वस्यैव- स्वीयहिता-ऽहितकर्मणः, कर्ता स्यात् , स्वव्याप्यस्य कर्मणः कारणान्तराप्रयोज्यत्वे सति कारणान्तरप्रयोजकत्वलक्षणस्वातन्त्र्येण हेतुत्वात् । अत्र 'निश्चयतोऽपृथग्भावेन स्वव्याप्यस्य रागद्वेषाद्यध्यवसायलक्षणस्य भावकर्मणः परिणामित्वलक्षणस्वातन्त्र्येण कर्तृत्वम् ; व्यवहारेण तु संयोगविशेषेण स्वव्याप्यद्रव्यकर्मणि योगव्यापारस्वातन्त्र्येण कर्तृत्वमिति विवेकः ॥५०॥ ननु यद्यात्मैव कर्ता, तदा हितमेवाऽयं कुर्यात्, नाहितम् इत्यत्राहअनादिकर्मयुक्तत्वात्तन्मोहात्सप्रवर्तते।अहितेऽप्यात्मनः प्रायोव्याधिपीडितचित्तवत्॥५१॥ . निश्चयनयमतमाश्रित्येत्यर्थः । २ व्यवहारनयापेक्षया । Cale Jain Education in For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy