SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवार्ता- तान्त्रिकाः । द्रव्य-भावोभयहिंसालक्षणं चैतत्, कर्मबन्धजनकता तु प्रकृतिप्रदेशावाश्रित्य प्रमत्तयोगत्वेन, स्थिति-रसौ चाश्रित्य ॥ ७८॥ 7 क्लिष्टाध्यवसायत्वेन, इत्यन्यत्र विस्तरः। तस्माद् हिंसायामहिंसात्वं समर्थयता परेषां वेदावलम्बनमपि महतेऽनाय ; उक्तं चं" "ये चक्रुः क्रूरकर्माणः शास्त्रं हिंसोपदेशकम् । क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः? ॥१॥ वरं वराकचार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छनच्छन्नं रक्षो न जैमिनिः ॥२॥” इति । वेदाप्रामाण्यं पापकर्मणि प्रवर्तकत्वात् , परपरिगृहीतत्वाच विभावनीयम् , इति किमतिहित्रेण सह बहुविचारणया? ॥४८॥ तदेवं याशिकाऽऽगमे दृष्टे-ष्टविरुद्धतामुपदर्य, अन्यत्राऽप्यतिदिशन्नाहअन्येषामपिबुद्धयैवं दृष्टेष्टाभ्यां विरुद्धता।दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः॥४९॥ अन्येषामपि- आजीवकादिसंबन्धिनाम् , एवम्- उपदर्शितप्रकारेण, बुद्ध्या- विचारणया, कुशास्त्राणां- शास्त्राभासाFol नाम् , दृष्टे-ष्टाभ्यां विरुद्धता दर्शनीया, उपदर्शितजातीयत्वेन सर्वेषामपि तेषां दुष्टत्वात् , तदुक्तं स्तुतिकृता " हिंसादिसंसक्तपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः।। नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ।। १॥" इति । आईतसिद्धान्तनिष्णाताः। २ कलिकालसर्वज्ञहिमचन्द्राचार्येण । ३ योगशास्त्रे द्वितीयस्मिन् प्रकाशे श्लो. ३७,३८ । ४ अयोगव्यवच्छेदद्वात्रिंशिकायां श्लो०१०। Jain Education International For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy