________________
VIDIO
SOCIO
स्तुतिकृता-"नोत्सृष्टमन्यार्थमपोद्यते चे" इति । प्रवृत्तिस्तु तत्र मृढानां श्येनादाविव दोषादेव ।
अत एव सांख्या अपि सामान्यनिषेध-विशेषविधिबोधितानर्यहेतुकत्व-क्रत्वङ्गत्वयोरेकत्र समावेशसंभवाद् निषिद्धस्यापि विहितत्वस्य, विहितस्यापि निषिद्धत्वस्य च श्येनादिवदुपपत्तेः, श्येनादाविव ज्योतिष्टोमादौ रागद्वेषादिवशीकृतस्यैवाअधिकाराज्ज्योतिष्टोमादीनां दुष्टत्वमेव प्रतिपन्नवन्तः । तथा महाभारते
___ "जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः प्रवर्तते ॥१॥" इति । मनुस्मृतावपि
"जपेनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः। कुर्यादन्यद् न वा कुर्याद् मैत्रो ब्राह्मण उच्यते ॥१॥" इत्यहिंसायाः प्रशंसया हिंसाया दुष्टत्वमेवोक्तम् । तथोत्तरमीमांसायामप्युक्तम्
__ “अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति ॥ १॥" इति । तथा, व्यासेनाप्युक्तम्
"ज्ञानपालीपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि । स्नात्वा तु विमले तीर्थे पापपङ्कापहारिणि ॥१॥
ध्यानानौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ २॥ , हेमचन्द्रप्रभुणा। २ अन्ययोगव्यवच्छेदद्वात्रिंशिकायां श्लो. ११।
PROOOcto
पर सरल
Jan Education
For Private Personel Use Only
w.jainelibrary.org