SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। ॥७४॥ चोदितेऽपि- विहितेऽपि, तुरप्यर्थः, न ततोऽपि- दाहात् फलोद्देशेन व्याधिनिवृत्यर्थं चोदनात्- विधानाद् हेतोः, न दोपःतापलक्षणः स्यात् , किन्तु स्यादेव ॥४७॥ प्रकृते दान्तिकयोजनामाहएवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा।ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात्॥४८॥ एवं चोदनातोऽपि- क्रत्वङ्गाहिंसाविधेरपि, तत्फलभावेऽपि- तद्भोधितफलभावेऽपि, ध्रुव-निश्चितम्, सर्वथाऽन्यहिंसातुल्यतयौत्सर्गिकः सामान्यनिषेधबोधितः, दोष:- पापलक्षणः, जायते, फलचोदनात्- फलोदेशात् , तृष्णामूलकहिंसात्वेनैवाऽधर्मजनकत्वात् । ननु निषेधविधिनाऽनिष्टसाधनत्वमात्रबोधने ततो निवृत्त्यनुपपत्तिः, बलबदनिष्टसाधनत्वबोधने च व्याधिनिवृत्य दाहेऽपि प्रवृत्त्यनुपपत्तिः, इति विशेषनिषेधे सामान्यविधेस्तदितरपरत्ववद् विशेषविधौ सामान्यनिषेधस्यापि तदितरपरत्वमेव न्याय्यम् । अवश्यं चैतदभ्युपेयम् , कथमन्यथा तैवापि सामान्यत आधाकर्मिकादिग्रहणनिषेधेऽप्यसंस्तरणादिदशायां तद्विधानम् ? इति चेत् । न, आधाकर्मिकग्रहणा-ग्रहणयोः संयमपालनार्थमेकोद्देशेनैव विधानादुत्सर्गा-ऽपवादभावव्यवस्थितावपि, प्रकृते| ऽहिंसा-यागयोरेकार्थत्वाभावनोत्सर्गा-ऽपवादव्यवस्थाया एवाऽयोगात् । सामान्यनिषेधे संकोचस्याऽन्याय्यत्वात् । तदुक्तं १ तव- आईतस्य । २ ग्लानाद्यनिर्वाहावस्थायाम् । || ७४॥ on Education international For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy